सामग्री पर जाएँ

हस्तधारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तधारणम्, क्ली, (हस्तस्य धारणम् ।) मार- णोद्यतस्य निवारणम् । इति हस्तवारणशब्द- टीकायां रामाश्रमः । ३ । २ । ५ ॥ (परि- त्राणम । यथा, महाभारते । १ । २१४ । १० । “ब्राह्मणस्वे हृते चौरैर्धर्म्मार्थे च विलोपिते । रोरूयमाणे च मयि क्रियतां हस्तधारणम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तधारण नपुं।

वधोद्यतनिवारणम्

समानार्थक:पर्याप्ति,परित्राण,हस्तधारण

3।2।5।1।3

पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि। सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा॥

पदार्थ-विभागः : , क्रिया

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तधारण¦ n. (-णं) Warding off a blow, stopping, resisting, (in a conflict.) E. हस्त the hand, धारण restraining; also हस्तवारण |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तधारण/ हस्त--धारण n. holding by the hand , supporting , helping L.

हस्तधारण/ हस्त--धारण n. warding off a blow MW.

हस्तधारण/ हस्त--धारण n. stopping a -blblow with the hand ib.

"https://sa.wiktionary.org/w/index.php?title=हस्तधारण&oldid=506358" इत्यस्माद् प्रतिप्राप्तम्