हस्तम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तम्, क्ली, (हस + तन् ।) चर्म्मप्रसेविका । इति केचित् ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a constellation; फलकम्:F1: वा. ६६. ४९; ८२. 7.फलकम्:/F श्राद्धम् that day makes one important in an assembly. फलकम्:F2: Br. III. १८. 7.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=हस्तम्&oldid=441238" इत्यस्माद् प्रतिप्राप्तम्