हस्तादान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तादान/ हस्ता mfn. taking or seizing with the hand (or trunk , as men , monkeys , or elephants) TS.

हस्तादान/ हस्ता n. the act of seizing with the -hhand Pa1n2. 3-3 , 40.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hastādāna. See Paśu.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=हस्तादान&oldid=475088" इत्यस्माद् प्रतिप्राप्तम्