हस्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्ति (न) नापुर¦ n. (-रं) Ancient Delhi, the capital of YUDHISHT'HIRA and his brethren, the city founded by king HASTIN4A, the remains of which still exist, about 57 miles north-east of the modern city, on the banks of the old channel of the Ganges. E. हस्तिन् the name of a king, (its founder,) and पुर city; also हस्तिनीपुर, गजाह्वय, नामसाह्वय, नागाह्व, हास्तिन, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्ति in comp. for हस्तिन्

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is नाग; a line of क्रोधावश. Br. III. 7. ३४९; 8. ७०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HASTI I : A King born in the lunar dynasty. (Ādi Parva, Chapter 94 Verse 58).


_______________________________
*4th word in left half of page 311 (+offset) in original book.

HASTI II : Another king of the lunar dynasty. His father was Suhotra and mother Suvarṇā, who belonged to the Ikṣvāku dynasty. This Hasti married Yaśodharā, dau- ghter of King Trigarta, and a son called Vikaṇṭha was born to them. Hastināpura was the city newly built by Hasti. (Ādi Parva Chapter 95, Verse 34).


_______________________________
*5th word in left half of page 311 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हस्ति&oldid=506361" इत्यस्माद् प्रतिप्राप्तम्