हस्तिकक्ष्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिकक्ष्य¦ m. (-क्ष्यः)
1. A lion.
2. A tiger. E. हस्तिन्, कश् to hurt, स aff., यत् added.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिकक्ष्य/ हस्ति--कक्ष्य m. a lion L.

हस्तिकक्ष्य/ हस्ति--कक्ष्य m. a tiger ib.

हस्तिकक्ष्य/ हस्ति--कक्ष्य n. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=हस्तिकक्ष्य&oldid=506362" इत्यस्माद् प्रतिप्राप्तम्