हस्तिन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिन [hastina] ना [nā] पुरम् [puram], (ना) पुरम् N. of a city founded by king Hastin, said to be situated some fifty miles north-east of the modern Delhi; it forms a central scene of action in the Mahābhārata; it's other names are: गजाह्वय, नागसाह्वय, नागाह्व, हास्तिन.

हस्तिनम् [hastinam], N. of Hastināpura, q. v. -a. Having the depth of an elephant (as water); सरस्तलं हास्तिनम् Dk.2.7.

"https://sa.wiktionary.org/w/index.php?title=हस्तिन&oldid=270129" इत्यस्माद् प्रतिप्राप्तम्