हस्तिनापुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिनापुरम्, क्ली, चन्द्रवंशीयहस्तिनामकराज- निर्म्मितनगरम् । परिक्षित्गड् इति दिल्ली इति च ख्यातम् । तत्पर्य्यायः । नागाह्वः २ हस्तिन- पुरम् ३ हास्तिनम् ४ गजाह्वयम् ५ गजाह्वम् ६ गजसाह्वयम् ७ । इति शब्दरत्नावली ॥ हस्तिनीपुरम् ८ । इति हेमचन्द्रः । शतानीका- दप्यश्वमेधदत्तो भविता । तस्मादप्यधिसीमकृष्णः । अधिसीमकृष्णात् त्रिचक्षुः । यो गङ्गापहृते हस्तिनापुरे कौशाम्ब्यां निवत्स्यति । इति विष्णुपुराणे ४ अंशे २१ । ३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिनापुर¦ न॰ हस्तिना तदाख्यगृपेण चिह्नितं तत्कृतत्वात्पुरम् अलुक्स॰। (दिल्ली) पुरभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिनापुर/ हस्तिना-पुर n. (less correctly हस्तिन-प्or हस्तिनी.)N. of a city founded by king हस्तिन्See. (it was situated about fifty-seven miles north-east of the modern Delhi on the banks of an old channel of the Ganges , and was the capital of the kings of the Lunar line , as अयोध्याwas of the Solar dynasty ; hence it forms a central scene of action in the महाभारतPage1296,1 ; here युधि-ष्ठिरwas crowned after a triumphal progress through the streets of the city ; See. MBh. xii , 1386-1410 : other names for this celebrated town are गजा-ह्वय, नाग-सा-ह्वय, नागा-ह्व, हाच्तिन) MBh. Hariv. Pur. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HASTINĀPURA : Capital city of the Pāṇḍavas. (See under Hasti II).


_______________________________
*8th word in left half of page 311 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हस्तिनापुर&oldid=441244" इत्यस्माद् प्रतिप्राप्तम्