हस्तिप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिपः, पुं, (हस्तिनं पाति रक्षतीति । पा + कः ।) हस्यारोहः । इति शब्दमाला ॥ (यथा, मार्कण्डेये । ३९ ॥ १८ ॥ “वश्यं मत्तं यथेच्छातो नागं नयति हस्तिपः । तथैव योगी स्वच्छन्दः प्राणं नयति साधितम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिप¦ पु॰ हस्तिनं पाति पा--क। हस्त्यारोहे अमरः। स्वार्थे क तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिप¦ m. (-पः) An elephant-driver, or keeper. E. हस्तिन् an elephant, पाल् to cherish, or rear, aff. क; also with कन्, हस्तिपक m. (-कः |)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिप/ हस्ति--प m. an elephant-driver , -elelephants-keeper VS. MBh. Hariv. Pur.

"https://sa.wiktionary.org/w/index.php?title=हस्तिप&oldid=270159" इत्यस्माद् प्रतिप्राप्तम्