हाटक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाटकम्, क्ली, (हटति शोभते इति । हट दीप्तौ + ण्वुल् ।) स्वर्णम् (यथा, माघे । १३ । ६३ । “नवहाटकेष्टकचितं ददर्श सं क्षितिपस्य वस्त्यमथ तत्र संसदि ॥” अस्य पर्य्यायो यथा, -- “स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् । तपनीयञ्च गाङ्गेयं कलधौतञ्च काञ्चनम् ॥ चामीकरं शातकुम्भं तथा कार्त्तस्वरञ्च तत् । जाम्बुनदं जातरूपं महाराजत इत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ हाटकपरिमितः । “जातरूपेभ्यः परिमाणे ।” ४ । ३ । १५३ । इति अण् ॥) धुस्तूरः । इत्य- मरः । २ । ९ । ९४ ॥ स्वर्णनिर्म्मिते, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाटक नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

2।9।94।1।6

स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्. तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्.।

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाटक¦ न॰ हट--ल्युल्।

१ देशभेदे

२ तत्रजे स्वर्णे तन्नाम-[Page5424-a+ 38] नामके धुस्तुये च अमरकोषः।

४ स्वर्णनिर्मिते त्रिलिङ्गः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाटक¦ mfn. (-कः-का or -की-कं) Golden, of gold, (as a weight or coin.) n. (-कं) Gold. E. हट् to shine, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाटक [hāṭaka], a. (-की f.) Golden.

कम् Gold; नवहाटकेष्टक- चितं ददर्श सः क्षितिपस्य पस्त्यमथ तत्र संसदि Śi.13.63.

The thorn-apple.

A kind of magical drink; या वै विलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा Bhāg.5.24.16.-Comp. -ईशः, -ईशानः, -ईश्वरः N. of a form of Śiva; ततो$धस्ताद्वितले हरो भगवान् हाटकेश्वरः स्वपार्षदभूतगणावृतः Bhāg. 5.24.17. -हाडिका An earthen pot. -गिरिः the mountain Meru.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाटक m. (said to be fr. हट्; perhaps connected with हिरण्य)N. of a country and people MBh.

हाटक m. a partic. magical drink BhP.

हाटक n. " found in हाटक" , gold MBh. Ka1v. etc.

हाटक mf( ई)n. =next S3is3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a liquid by administering which a person feels rejuvenated; used in Atala. भा. V. २४. १६.
(II)--the gold found in Vitala. भा. V. २४. १७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hāṭaka : m. (sg., pl.): Name of a country and its people.


A. Location: Called Deśa (hāṭakaṁ nāma deśam) 2. 25. 1, 3, 5; it lay beyond the Śveta mountain (śvetaparvataṁ …samatikramya) 2. 25. 1; near the lake Mānasa and the country protected by Gandharvas (saro mānasam āsādya hāṭakān abhitaḥ…gandharvarakṣitaṁ deśam) 2. 25. 4-5.


B. Inhabitants: It was the abode of Kiṁpuruṣas and was protected by Guhyakas (deśaṁ kiṁpuruṣāvāsam …deśaṁ guhyakarakṣitam) 2. 25. 1, 3.


C. Epic event: Arjuna in his expedition to the north (diśaṁ dhanapater iṣṭām 2. 23. 9; 2. 24. 1) before the Rājasūya reached Hāṭakadeśa and won over the people through conciliation (tāṁs tu sāntvena nirjitya) 2. 25. 3-4.


_______________________________
*1st word in right half of page p931_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hāṭaka : m. (sg., pl.): Name of a country and its people.


A. Location: Called Deśa (hāṭakaṁ nāma deśam) 2. 25. 1, 3, 5; it lay beyond the Śveta mountain (śvetaparvataṁ …samatikramya) 2. 25. 1; near the lake Mānasa and the country protected by Gandharvas (saro mānasam āsādya hāṭakān abhitaḥ…gandharvarakṣitaṁ deśam) 2. 25. 4-5.


B. Inhabitants: It was the abode of Kiṁpuruṣas and was protected by Guhyakas (deśaṁ kiṁpuruṣāvāsam …deśaṁ guhyakarakṣitam) 2. 25. 1, 3.


C. Epic event: Arjuna in his expedition to the north (diśaṁ dhanapater iṣṭām 2. 23. 9; 2. 24. 1) before the Rājasūya reached Hāṭakadeśa and won over the people through conciliation (tāṁs tu sāntvena nirjitya) 2. 25. 3-4.


_______________________________
*1st word in right half of page p931_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हाटक&oldid=506370" इत्यस्माद् प्रतिप्राप्तम्