हान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हानम्, क्ली, (हा + क्तः ।) त्यागः । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हान¦ न॰ हा--भावे क्त। परित्यागे
“हिमहानकृता न कृता क्वचन” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हान¦ n. (-नं)
1. The act of abandoning or relinquishing.
2. Prowess, valour. E. हा to leave, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हानम् [hānam], 1 Leaving, abandoning, loss, failure; अज्ञान- मेवास्य हि मूलकारणं तद्धानमेवात्र विधौ विधीयते A. Rām.7.5.9.

Escaping.

Prowess, power.

Want, lack.

Cessation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हान mfn. gone or departed etc. (in संहान, " risen ") VS.

हान n. the act of abandoning , relinquishing , giving up , escaping , getting rid of Gaut. S3am2k. Sarvad.

हान n. want , lack Kap.

हान n. cessation ib. Bhartr2. ( v.l. )

हान हानिetc. See. p. 1296 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=हान&oldid=270571" इत्यस्माद् प्रतिप्राप्तम्