हानि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हानिः, स्त्री, (हा + “वहिश्रिश्रुयुद्रुग्लेति ।” उणा० ४ । ५ । इति निः । यद्वा, हा + क्तिन् । “ग्लाम्लाज्याहाभ्यो निः ।” ३ । ३ । ९४ । इत्यस्य वार्त्तिकोक्त्या निः ।) क्षतिः । तत्पर्य्यायः । अपहारः २ अपचयः ३ । इति जटाधरः ॥ (यथा, महाभारते । ५ । ९९ । ४ । “अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः । अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हानि¦ स्त्री हा--क्तिन् तस्य निः।

१ क्षतौ

२ अपचये च जटा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हानि¦ f. (-निः)
1. Loss.
2. Abandonment.
3. Deficiency, decrease.
4. Neglect. E. हा to leave, Una4di aff. नि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हानिः [hāniḥ], f. [हा-क्तिन् तस्य निः]

Abandonment, relinquishment.

Loss, failure, absence, non-existence; क्वचित्तु स्फुटालंकारविरहे$पि न काव्यत्वहानिः K. P.1 'it does not cease to be a Kāvya' &c.

Loss, damage, detriment; ग्रासोद्गलितसिक्थेन का हानिः करिणो भवेत् Subhāṣ. का नो हानिः Sarva S.

Decrease, deficiency; यथा हानिः क्रमप्राप्ता तथा वृद्धिः क्रमागता Hariv.; Y.2.27,244.

Neglect, omission, breach; प्रतिज्ञा˚, कार्य˚.

Passing away, waste, loss; कालहानि R.13.16.

= गतिः (from हा 3 Ā.); हानिभङ्गविकल्पानां नवानां संचयेन च Mb.12.239.33.-Comp. -कर a. causing loss, detrimental, injurious; अनादिष्टो$पि भूपस्य दृष्ट्वा हानिकरं च यः । यतते तस्य नाशाय स भृत्यो$र्हो महीभुजाम् ॥ Pt.1.88.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हानि f. ( accord. to some fr. हन्)abandonment , relinquishment Kuval.

हानि f. taking off , laying aside (ornaments) Subh.

हानि f. decrease , diminution MBh. Ka1v. etc.

हानि f. deprivation of( abl. ) Gaut.

हानि f. damage , loss , failure (also in a lawsuit) , ruin Ya1jn5. MBh. etc.

हानि f. insufficiency , deficit , a minus A1s3vGr2. MBh. cessation , disappearance , non-existence Ka1v. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=हानि&oldid=506372" इत्यस्माद् प्रतिप्राप्तम्