हार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारम्, त्रि, (हरेरिदं । हरि + अण् । पक्षे हर- तीति । हरं तदेव । हर + स्वार्थे अण् ।) हरिसम्बन्धीयम् । हरणकर्त्तृ । यथा, -- “यच्छृण्वतोऽपैत्यरतिर्व्वितृष्णा सत्वञ्च शुध्यत्यचिरेण पुंसः । भक्तिर्हरौ तत्पुरुषे च सख्यं तदेव हारं वद मन्यसे चेत् ॥” इति श्रीभागवते । १० । ७२ ॥ “तदेव हारं हरेश्चरितं मनोहरं वा ॥” इति तट्टीकायां श्रीधरस्वामी ॥

हारः, पुं, ह्नियते मनो येन । हृ + घञ् ।) मुक्ता- माला । तत्पर्य्यायः । मुक्तावली २ । इत्यमरः २ । ६ । १०५ ॥ हारा ३ यष्टिः ४ यष्टी ५ लता ६ । इति शब्दरत्नावली ॥ (यथा, कुमारे । ५ । ८ । “विमुच्य सा हारमहार्य्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् । बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥” ह्रियन्ते प्राणा यत्रेति ।) युद्धम् । इति मेदिनी ॥ (हृ + भावे घञ् । हरणम् । यथा, भाग- वते । १० । ६३ । १७ । “हंस्युन्मर्गान् हिंसया वर्त्तमानान् जन्मैतत्ते भारहाराय भूमेः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हार पुं।

मौक्तिकमाला

समानार्थक:उरःसूत्रिका,हार,मुक्तावली

2।6।105।1।1

हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका। हारभेदा यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः॥

अवयव : मौक्तिकम्

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हार¦ पु॰ हृ--कर्मणि घञ्।

१ मुक्तामालाभेदे अमरः
“हारोनारोपितः कण्ठे” इति सीतावाक्यम्।

२ युद्धे मेदि॰। हरतीति कर्त्तरि घञ् ण वा।

३ भाजके
“अन्योन्यहाराभिहतौ हरांशौ” इति लीला॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हार¦ mfn. (-रः-री-रं) Who or what takes, &c. m. (-रः)
1. A porter, a carrier.
2. Taking, conveying.
3. Abstraction, deprivation.
4. A necklace, a string of pearls, &c.
5. War, battle.
6. (In prosody,) A long syllable.
7. (In Arithmetic,) A divisor, also the denominator of a fraction. E. हृ to seize, (the mind, &c.,) and घञ् aff., or causal form, with अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारः [hārḥ], [हृ-कर्मणि घञ्]

Taking away, removal, seizing.

Conveying.

Abstraction, deprivation.

A carrier, porter.

A garland or necklace of pearls &c.; a necklace in general; हारो$यं हरिणाक्षीणां लुठति स्तन- मण्डले Amaru.1; पाण्ड्यो$यमंसार्पितलम्बहारः R.6.6;5.52; 6.16; Me.74; Ṛs.1.4;2.18.

War, battle.

(In math.) The denominator of a fraction.

A divisor.

(In prosody) A long syllable. -Comp. -आवलिः, -ली f.

a string of pearls; तरुणीस्तन एव शोभते मणिहारावलिरामणीयकम् N.2.44; हारावलीतरलकाञ्चितकाञ्चिदाम Gīt.11.

N. of a vocabulary of uncommon words by पुरुषोत्तमदेव. -गुटि(लि)का the bead or pearl of a necklace; ताम्रोदरेषु पतितं तरुपल्लवेषु निर्धौतहारगुलिकाविशदं हिमाम्भः R.5.7. -फलम्, -फलकम् a necklace of five strings. -यष्टिः f. a necklace, string of pearls; दधति पृथुकुचाग्रैरुन्नतैर्हारयष्टिम् Ṛs.2.25;1.8; Ki.9.2. -हारा a kind of reddish-brown grape.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हार mf( ई)n. bearing , carrying , carrying away , stealing( e.g. क्षीर-ह्, " stealing milk ") Ma1rkP.

हार mf( ई)n. levying , raising( e.g. कर-ह्, " raising taxes ") BhP.

हार mf( ई)n. ravishing , charming , delightful (or " relating to हरिi.e. विष्णु") ib.

हार mf( ई)n. relating to हरor शिवNalac.

हार m. taking away , removal ib.

हार m. confiscation , forfeiture (of land , money etc. ) Mn. MBh. Katha1s.

हार m. waste , loss(See. काल-ह्)

हार m. war , battle W.

हार m. a carrier , porter ib.

हार m. (in arithm. ) a divisor or division Col.

हार m. (in prosody) a long syllable ib.

हार m. a garland of pearls , necklace( accord. to some , one of 108 or 64 strings) MBh. Ka1v. etc.

हार m. a girl of bad reputation (unfit for marriage) L.

हार m. a kind of metre Col.

हार (for 3. See. p. 1292 , col. 1) Nom. P. रतिto be like a string of pearls Dhu1rtas.

हार mfn. (for 1. and 2. See. p. 1289 , col. 2) relating to हरिor विष्णुBhP.

हार हारक, हारिन्etc. See. p.1289 , cols. 2 and 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HĀRA(Ṁ) : A region of Purāṇic fame. Nakula sub- jugated the King of Hāra by a simple command without any resort to arms, and the King attended Yudhi- ṣṭhira's Rājasūya with presents. (Sabhā Parva, Chapter 51, Verse 54).


_______________________________
*5th word in right half of page 308 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हार&oldid=506374" इत्यस्माद् प्रतिप्राप्तम्