हारम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारम्, त्रि, (हरेरिदं । हरि + अण् । पक्षे हर- तीति । हरं तदेव । हर + स्वार्थे अण् ।) हरिसम्बन्धीयम् । हरणकर्त्तृ । यथा, -- “यच्छृण्वतोऽपैत्यरतिर्व्वितृष्णा सत्वञ्च शुध्यत्यचिरेण पुंसः । भक्तिर्हरौ तत्पुरुषे च सख्यं तदेव हारं वद मन्यसे चेत् ॥” इति श्रीभागवते । १० । ७२ ॥ “तदेव हारं हरेश्चरितं मनोहरं वा ॥” इति तट्टीकायां श्रीधरस्वामी ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारम् ind. seizing , destroying(See. सर्वस्वह्) Kusum.

"https://sa.wiktionary.org/w/index.php?title=हारम्&oldid=270722" इत्यस्माद् प्रतिप्राप्तम्