हारि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिः, स्त्री, (हरतीति । हृ + बाहुलकात् इञ् । इत्युणादिवृत्तौ उज्ज्वलदत्तः । ४ । १२४ ।) पथिक- सन्तानः । द्यूतादिभङ्गः । इति मेदिनी ॥ रुचिरे, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारि(री)¦ स्त्री हृ--णिच्--इन् वा ङीप्।

१ द्यूतादिभङ्गे

२ तत्पराजये

३ पथिकसमूहे च मेदि॰। ङीवलः

४ मुक्तायांस्त्री शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारि¦ mfn. (-रिः-रिः or -री-रि) Handsome, charming. f. (-रिः)
1. Defeat, discomfiture, either in war or gambling, &c.
2. A traveller's progeny or family.
3. A caravan. f. (-री) A pearl. E. हृ to take or steal, causal v., aff. इन्; ङीष् added optionally in the fem. form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारि [hāri], a. Attraction, captivating, pleasing, charming. -रिः f.

Defeat.

Losing a game.

A body of travellers, caravan. -Comp. -कण्ठः a cuckoo.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारि m. = हार1 (See. अङ्ग-ह्)

हारि m. a caravan L.

हारि m. losing a game (in gambling) L.

हारि mfn. captivating , charming , beautiful W.

"https://sa.wiktionary.org/w/index.php?title=हारि&oldid=270779" इत्यस्माद् प्रतिप्राप्तम्