हारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारी, [न्] त्रि, (हारोऽस्त्यस्येति । इनिः ।) हारविशिष्टः । यथा, -- “केयूरवान् कनककुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ।” इति नारायणध्यानम् । (हरतीति । हृ + णिनिः ।) हरणकर्त्ता ॥ यथा, महाभारते । ३ । २ । ६५ । “ह्रियते वध्यमानोऽपि नरो हारिभिरिन्द्रियैः । विमूढमंज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः ॥” मनोहरः । यथा, शाकुन्तले प्रस्तावनायाम् । “तवास्मि गीतरागेण हारिणा प्रसभं हृतः । एष राजेव दुष्मन्तः सारङ्गेणातिरंहसा ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिन्¦ mfn. (-री-रिणी-रि)
1. Taking, getting, who takes or gets.
2. Disturbing, seizing.
3. Having a necklace.
4. Pleasant, agreeable. E. हृ to take, aff. इनि or णिनि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिन् [hārin], a. (-णी f.) [हारो अस्त्यस्य इनि, हृ-णिनि वा]

Taking, conveying, carrying.

Robbing, taking away; बाजिकुञ्जराणां च हारिणः Y.2.273;3.28.

Seizing, disturbing; तद्रजो प्रतिपं विद्यात् सततं हारि देहिनाम् Ms. 12.28.

Obtaining, securing.

Attracting, captivating, pleasing, delighting, ravishing; तवास्मि गीतरागेण हारिणा प्रसभं हृतः Ś.1.5; Śi.1.13,69; विष्टपहारिणि हरौ Bh.2.25.

Surpassing, exelling.

Having a necklace.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिन् mfn. taking , carrying , carrying away , stealing , robbing( gen. or comp. ) Ya1jn5. MBh. etc.

हारिन् mfn. removing , dispelling , destroying Ka1v. Katha1s.

हारिन् mfn. taking to one's self , appropriating , levying or raising (taxes) Bhartr2. Ra1jat.

हारिन् mfn. surpassing , exceeding VarBr2S.

हारिन् mfn. ravishing , captivating , attracting , charming(760874 रि-त्वn. ) Mn. MBh. etc.

हारिन् mfn. (fr. 1. हार)having or wearing a garland of pearls Bhartr2. BhP.

"https://sa.wiktionary.org/w/index.php?title=हारिन्&oldid=270884" इत्यस्माद् प्रतिप्राप्तम्