हारी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारी, स्त्री, मुक्ता । यथा, -- “मुक्ता मुक्ताफलं शुक्तिबीजं हारी च मौक्ति- कम् ॥”) इति शब्दरत्नावली ॥

हारी, [न्] त्रि, (हारोऽस्त्यस्येति । इनिः ।) हारविशिष्टः । यथा, -- “केयूरवान् कनककुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ।” इति नारायणध्यानम् । (हरतीति । हृ + णिनिः ।) हरणकर्त्ता ॥ यथा, महाभारते । ३ । २ । ६५ । “ह्रियते वध्यमानोऽपि नरो हारिभिरिन्द्रियैः । विमूढमंज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः ॥” मनोहरः । यथा, शाकुन्तले प्रस्तावनायाम् । “तवास्मि गीतरागेण हारिणा प्रसभं हृतः । एष राजेव दुष्मन्तः सारङ्गेणातिरंहसा ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारी [hārī], f. A pearl; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारी f. a pearl L.

"https://sa.wiktionary.org/w/index.php?title=हारी&oldid=270908" इत्यस्माद् प्रतिप्राप्तम्