हार्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हार्द नपुं।

स्नेहः

समानार्थक:प्रेमन्,प्रियता,हार्द,प्रेमन्,स्नेह,प्रणय

1।7।27।1।3

प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्. इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हार्दम् [hārdam], [हृदयस्य कर्म युवा˚ अण् हृदादेशः]

Affection, love; अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः Ki. 1.33; Śi.9.69; V.5.1.

Kindness, tenderness.

Will.

Intention, meaning; अर्जुनः सहसा$$ज्ञाय हरेर्हार्दमथासिना Bhāg.1.7.55. -a. Relating to or being in the heart; संछिद्य हार्दमनुमानसदुक्तितीक्ष्णज्ञानासिना भजत माखिलसंशयाधिम् Bhāg.11.13.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हार्द mfn. relating to or being in the heart Suparn2. S3am2k. BhP.

हार्द n. love , kindness , affection for( loc. or comp. ) MBh. R. etc.

हार्द n. meaning , intention , purpose BhP.

"https://sa.wiktionary.org/w/index.php?title=हार्द&oldid=270955" इत्यस्माद् प्रतिप्राप्तम्