हालाहलधर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हालाहलधरः, पुं, (धरतीति । धृ + अच् । हाला- हलस्य धरः ।) सर्पः । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हालाहलधर¦ m. (-रः) A small black and venomous snake. E. हालाहल poison, धर having.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हालाहलधर/ हालाहल--धर m. " having venom " , a small black snake L.

"https://sa.wiktionary.org/w/index.php?title=हालाहलधर&oldid=506378" इत्यस्माद् प्रतिप्राप्तम्