हावक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हावकः [hāvakḥ], 1 One who calls or summons.

One who calls the bride.

हावु [हा 3 वु] An exclamation of joy; T. Up.3.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हावक m. (fr. Caus. ) the institutor of a sacrifice Sin6ha7s.

हावक m. a caller , summoner , (in nuptial ceremonies) one who summons the bride , an attendant on the bridegroom.

हावक हावनीय, हाविन्etc. See. p.1294 , cols. 1 and 2.

"https://sa.wiktionary.org/w/index.php?title=हावक&oldid=271113" इत्यस्माद् प्रतिप्राप्तम्