हास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हासः, पुं, (हस + घञ् ।) हास्यम् । इत्यमरः । १ । ७ । १९ ॥ (यथा, रघुः । १२ । ३६ । “संरम्भं मैथिलीहासः क्षणसौम्यां निनाय- ताम् । निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः ॥”) विकाशः । यथा, भट्टिः । २ । ३ । “विम्बागतैस्तीरवनैः समृद्धिं निजां विलोक्यापहृतां पयोभिः । कूलानि सामर्षतयेव तेनुः सरोजलक्ष्मीं स्थलपद्महासैः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हास पुं।

हास्यरसः

समानार्थक:हस,हास,हास्य

1।7।19।1।1

हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्. विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्.।

 : सोपहासम्, परस्यामर्षजनकहासम्, ईषद्_हासः, मध्यमहासः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हास¦ पु॰ हस--भावे घञ्। हास्यस्थायिभावके रसभेदे तत्स्वरूपं[Page5425-a+ 38] सा॰ द॰
“विकृताकारवाग्वेशचेष्टादेः कुहकाद्भवेत्। हासोहास्यस्थायिभावः श्वेतः प्रमथदैवतः। विकृताकारवाक्चेष्टं यदालोक्य हसेज्जनः। तदत्रालम्बनं प्राहुस्तच्चेष्टोद्दीपनं मतम्। अनुभावोऽक्षिसङ्कोचवदनस्मेरता-दिकः। निद्रालस्याबहित्थाद्या अत्र ल्युर्व्यभिचारिणः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हास¦ m. (-सः)
1. Laughing, laughter.
2. Joy, merriment.
3. One of the eight sentiments in poetry.
4. Derision.
5. Blowing, opening. E. हस् to laugh, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हासः [hāsḥ], [हस्-भावे घञ्]

Laughter, laughing, smile; भासो हासः P. R.1.22.

Joy, mirth, merriment.

Laughter, as the prevailing feeling of the rasa called हास्य; see S. D.27.

Derisive laughter; संरम्भं मैथिली- हासः क्षणसौम्यां निनाय ताम् R.12.36.

Opening, blowing, expanding (as of lotuses &c.); कूलानि सामर्षतयेव तेनुः सरोजलक्ष्मीं स्थलपद्महासैः Bk.2.3.

Pride, arrogance; अनन्यहेतुष्वथ मे गतिः स्यादात्यन्तिकी यत्र न मृत्युहासः Bhāg.3. 27.3. -Comp. -शील a. prone to mirth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हास m. ( ifc. f( आ). )laughing , laughter , mirth (often in pl. ) MBh. Ka1v. etc.

हास m. mocking , derision of( gen. ) R.

हास m. a jest , joke , fun( आख्यान-ह्, " a funny story ") Katha1s.

हास m. dazzling whiteness (regarded as laughter in which the teeth are shown) R. Katha1s. Sa1h.

हास m. pride , arrogance BhP.

हास हास्यSee. p.1294 , cols. 2 and 3.

"https://sa.wiktionary.org/w/index.php?title=हास&oldid=506380" इत्यस्माद् प्रतिप्राप्तम्