हाहा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाहाः, पुं, देवगन्धर्व्वविशेषः । यथा, -- “हाहा हूहूश्चैवमाद्या गन्धर्व्वास्त्रिदिवौकसाम् ॥” इत्यमरः । १ । १ । ५५ ॥ देवतानां हाहाहूहूविश्वावसुतुम्बुरुचित्ररथ- प्रभृतयो गन्धर्व्वशब्दवाच्याः । उपास्योपासक- लक्षणसम्बन्धः । अव्युत्पन्नोऽयं हाहाशब्दः । हाहति शब्दं जहतीति त्रासुसिति हाको विच् इत्येवं व्युत्पन्ने तु शसाद्यचि धोरालोपो- ऽच्यघावित्यालोपः सात् । असि प्रत्यये हाहः- शब्दश्च सान्तोऽपि । गन्धर्व्वो हाहसि प्रोक्तो गन्धर्व्वो गायनेऽपि च । इति साहसाङ्कः । गन्धर्व्व पीतिहाहसोरिति वाचस्पतिः । हाहाशब्दोऽपि दृश्यते । हंहो हाहा हूहू च द्वौ वृषणश्चैव तुम्बुरुरिति व्याडिप्रभृतयः । इति भरतः ॥ * ॥ विस्मयशब्दे शोकशब्दे च व्य । यथा, -- “ततो हाहा कृतं सर्व्वं दैत्यसैन्यं ननाश तत् ॥ प्रहर्षञ्च परं जग्मुः सकला देवतागणाः ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्ये । ३ । ४० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाहा पुं।

हाहानामदेवगायकः

समानार्थक:हाहा

1।1।52।4।1

स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः। घृताची मेनका रम्भा उर्वशी च तिलोत्तमा। सुकेशीमञ्जुघोषाद्याः कथ्यम्तेऽप्सरसो बुधैः। हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्.।

स्वामी : इन्द्रः

सम्बन्धि1 : देवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाहा¦ पु॰ हेति शब्दं जहाति क्विप्।

१ देवगन्धर्वभेदे अमरः। असुन् हाहस् शब्दोऽपि तत्रार्थे मरतः। हा--द्वित्वम्

२ विस्ययशब्दे

३ शोकशब्दे च अब्ध॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाहा¦ m. (-हाः) A Gandharba, a demi-god of an inferior order, atten- [Page832-b+ 60] dant on KUVE4RA and the other gods, and especially the chanter of their praises. Ind. An interjection of surprise, grief, or pain. E. हा alas, interjection of sorrow, हा to abandon, क्विप् aff.; or हा interjection repeated; also with असि or असुन् aff., हाहस् m. (-हाः).

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाहा [hāhā], m. N. of a Gandharva; हा हेति गायन् यदशोचि तेन नाम्नापि हाहा हरिगायनो$भूत् N.2.27; हाहाहूहूभ्यां त्वा गन्धर्वाभ्यां परिददामि Kaus.7.56.13. -ind. An exclamation denoting pain, grief or surprise, (it is simply हा repeated for the sake of emphasis; see हा); हा हा देवि स्फुटति हृदयं ध्वंसते देहबन्धः U.3.38.

Comp. कारः a grief, lamentation, loud wailing.

the din or uproar of battle.-रवः the cry हाहा.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाहा m. (for हा हाSee. under 1. हा, p.1296 , col , 1) a गन्धर्वor N. of a गन्धर्वS3rS. MBh. Hariv. etc.

हाहा m. a partic. high number , ten thousand billions( महा-हाहा, " a hundred thousand billions ") MW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Gandharva singer who entertains ब्रह्मा with music; फलकम्:F1: भा. X. ५२. १५[4]; Vi. IV. 1. ६८.फलकम्:/F with the sun in the months of शुचि and शुक्र; फलकम्:F2: Br. II. २३. 7; Vi. II. १०७:फलकम्:/F see हाहा.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HĀHĀ : A Gandharva, the son of Kaśyapaprajāpati by his wife Pradhā. (Ādi Parva, Chapter 122, Verse 59).

Other Information. (1) Hāhā was present at the birth- day celebrations of Arjuna. (Ādi Parva, Chapter 122, Verse 59).

(2) He lives in Kubera's assembly. (Sabhā Parva, Chapter 10, Verse 25).

(3) Hāhā welcomed Arjuna in the Devaloka when once he visited the place. (Vana Parva, Chapter 43. Verse 14).


_______________________________
*4th word in left half of page 306 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हाहा&oldid=441282" इत्यस्माद् प्रतिप्राप्तम्