हि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हि, न वर्द्धने । गतौ इति कविकल्पद्रुमः । (भ्वा०- पर०-सक०-अनिट् ।) गतिरिह अन्तर्भूत- ञ्यर्थत्वात् गतिप्रेरणम् । न, प्रहिणु स्वसूनु- मिति भट्टिः । वर्द्धने विरलप्रयोगः । इति दुर्गा- दासः ॥

हि, व्य, हेतुः । (यथा, शाकुन्तले । १ अङ्के । “अशंसयं क्षत्त्रपरिग्रहक्षमा यदार्य्यमस्यामभिलाषि मे मनः । सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥”) अवधारणम् । इत्यमरः । ३ । ४ । २५६ ; ३ । ४ । ५ ॥ पादपूरणम् । विशेषः । प्रश्नः । (यथा, रामा- यणे । २ । ६४ । ३० । “नाभिवादयसे माद्य न च मामभिभाषसे । किञ्च शेषे तु भूमौ त्वं वत्स ! किं कुपितो ह्यसि ॥”) हेत्वपदेशः । सम्भ्रमः । असूया । इति मेदिनी ॥ शोकः इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हि अव्य।

अवधारणम्

समानार्थक:मात्र,तु,यावत्_तावत्,ननु,हि

3।3।258।1।2

अहहेत्यद्भुते खेदे हि हेताववधारणे।

पदार्थ-विभागः : , क्रिया

हि अव्य।

कारणम्

समानार्थक:हेतु,कारण,बीज,प्रमाण,निमित्त,प्रत्यय,इति,हि,यत्_तत्,यतः_ततः

3।3।258।1।2

अहहेत्यद्भुते खेदे हि हेताववधारणे।

 : मुख्यकारणम्

पदार्थ-विभागः : कारणम्

हि अव्य।

पादपूरणम्

समानार्थक:तु,हि,च,स्म,ह,वै

3।4।5।2।2

आहो उताहो किमुत विकल्पे किं किमूत च। तु हि च स्म ह वै पादपूरणे पूजने स्वति॥

पदार्थ-विभागः : , गुणः, शब्दः, वर्णात्मकः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हि¦ बर्द्धने गतौ च स्वा॰ पर॰ सक॰ अनिट्। हिनोति अहैपीत् जिघाय।

हि¦ अव्य॰ हा--हि--वा डि।

१ हेतौ

२ अवधारणे अमरः।

३ विशेषे

४ प्रश्ने

५ सम्भ्रमे

६ हेतूपदेशे

७ असूयायां चमेदि॰

८ पादपूरणे

९ शोके च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हि¦ r. 5th cl. (हिनीति)
1. To go.
2. To send.
3. To grow or increase.
4. To be in pain.
5. To Throw.
6. To excite, to urge.
7. To promote, to further.
8. To please, to gratify. With प्र,
1. To discharge, to throw.
2. To send forth.

हि¦ Ind. A particle expressing:--
1. Because, for, on account of.
2. Assuredly, certainly, (assertion.).
3. Indeed, surely, (interrogation.)
4. For instance.
5. Only, alone.
6. A particle, implying difference or distinction.
7. An expletive.
8. Ah, alas.
9. An interjection of envy or contempt.
10. An interjection of hurry. E. हि to go, विच् aff; or हा to abandon, or हि to go, डि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हि [hi], ind. (Never used at the beginning of a sentence) It has the following senses:

For, because (expressing a strict or logical reason); अग्निरिहास्ति धूमो हि दृश्यते G. M.; R.5.1.

Indeed, surely; देव प्रयोगप्रधानं हि नाठ्यशास्त्रम् M.1; न हि कमलिनीं दृष्ट्वा ग्राहमवेक्षते मतङ्गजः M. 3.

For instance, as is well known; प्रजानामेव भूत्यर्थ स ताभ्यो बलिमग्रहीत् । सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः R.1.18.

Only, alone (to emphasize an idea); मूढो हि मदनेना- यास्यते K.155.

Sometimes it is used merely as an expletive.

हि [hi], 5 P. (हिनोति, हित; caus. हाययति; desid. जिघीषति)

To send forth, impel.

To cast, throw, discharge, shoot; गदा शक्रजिता जिध्ये Bk.14.36.

To excite, incite, urge.

To promote, further.

To gratify, please, exhilarate.

To go or proceed.

To forsake, abandon; सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन च कर्म हिन्वन् Bhāg.7.1.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हि i(See. हय्) cl.5 P. ( Dha1tup. , xxvii , 11 ) हिनोति(Ved. also हिनुते, हिन्वतिand हिन्वति, ते; p. हिन्वान[with act. and pass. sense] RV. ; हयत्RV. TS. ; 1 : sg. हिषेRV. ; pf. जिघाय, जिघ्युःBr. etc. ; जिघ्ये[with pass. sense] Bhat2t2. ; aor. अहेमअहेम, अह्यन्, हेतp. हियान[with pass. sense] RV. ; अह्यम्[?] , अहैत्AV. ; अहैषीत्Br. ; अहेषतRV. ; fut. हेताGr. ; हेष्यतिMBh. etc. ; inf. -ह्येRV. ) , to send forth set in motion , impel , urge on , hasten on( A1. also intrans.) RV. AV. S3Br. Ka1tyS3r. ; to stimulate or incite to( dat. ) RV. ; to assist or help to( dat. ) ib. ; to discharge , b , hurl , cast , shoot RV. ; to convey , bring , procure ib. S3Br. ; to forsake , abandon , get rid of Bhat2t2. ; ( हिन्वति)to gladden , delight Dha1tup. xv , 82 : Pass. हीयते( aor. अहायि) Gr. : Caus. हायुयति( aor. अजीहयत्) ib. : Desid. of Caus. जिहापयिषतिib. : Desid. जिघीषतिib. : Inteus. जेघीयते, जेघयीति, जेघेतिib.

हि ind. (used as a particle [See. हand घ] and usually denoting) for , because , on account of (never standing first in a sentence , but generally after the first word and used enclitically , sometimes after pronouns ; e.g. सर्वो हि पृतना जिगीषति, " for everybody wishes to win battles " ; भवान् हि प्रमाणम्, " for your honour is the authority " ; तहा हि, " for example " , " accordingly " ; न हिor नही, " for not " , " not at all ") RV. etc.

हि ind. just , pray , do (with an Impv. or Pot. emphatically ; sometimes with Indic. , e. g. पस्यामो हि, " we will just see ") ib.

हि ind. indeed , assuredly , surely , of course , certainly( हि वै, " most assuredly " ; हि-तुor हि-पुनर्, " indeed-but " ; often a mere expletive , esp. to avoid a hiatus , sometimes repeated in the same sentence ; हिis also said to be an interjection of " envy " , " contempt " , " hurry " etc. ) ib.

"https://sa.wiktionary.org/w/index.php?title=हि&oldid=506383" इत्यस्माद् प्रतिप्राप्तम्