हिंसक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसकः, पुं, (हिनस्ति तच्छीलः । हिंस + ण्वुल् ।) हिंस्रपशुः । अथर्व्वविद्ब्राह्मणः । शत्रुः । इति शब्दरत्नावली ॥

हिंसकः, त्रि, (हिंस + ण्वुल् ।) हिंसाकर्त्ता । तत्प्रर्य्यायः । घातुकः २ हिंस्रः ३ शरारुः ४ हन्ता ५ । इति शब्दरत्नावली ॥ स चाष्टविधः । यथा, -- “भोक्तानुमन्ता संस्कर्त्ता क्रयिविक्रयिहिंसकाः । उपहर्त्ता घातयिता हिंसकाश्चाष्टधाधमाः ॥” इति काशीखण्डम् ॥ * ॥ साध्वीभार्य्यादिहिंसने दोषो यथा, -- “भार्य्यां प्रियसखीं यस्तु साध्वीं हिंसति निर्घृणः । न तेऽमृतं प्राप्नुवन्ति हिंसका दुष्टयोनिजाः ॥” इति वाराहे ब्राह्मणदीक्षासूत्रनामाध्यायः ॥ * ॥ शरणागतादिहिंसकस्य अव्यवहार्य्यत्वं यथा, -- “शरणागतबालस्त्रीहिंसकान् संवसेन्न तु । चीर्णव्रतानपि सदा कृतघ्नसहितानिमान् ॥” इति प्रायश्चित्ततत्त्वधृतयाज्ञवल्क्यवचनम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसक¦ पु॰ हिन्स--ण्वुल्।

१ व्याघ्रादौ हिंस्ने पशौ

२ शत्रीच

३ आथर्वणे विप्रे

४ हिंसाकारके त्रि॰ शब्दर॰।
“भोक्तानुमन्ता संस्कर्त्ता क्रयिविक्रयिहिंसकाः। उप-हर्त्ता वातयिता हिंसकाश्चाष्टधा मताः” काशीख॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसक¦ mfn. (-कः-का-कं) Mischievous, malignant, ferocious, savage. m. (-कः)
1. A beast of prey.
2. An enemy.
3. A Bra4hman, who has studied the At'harva-Ve4da. E. हिसि to injure, वुञ् aff.; or हिन्स्-ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसक [hiṃsaka], a. [हिंस्-ण्वुल्]

Injurious, noxious, hurtful.

Hostile.

Ferocious, savage.

कः A savage amimal, a beast of prey.

An enemy.

A Brāhmaṇa skilled in the Atharvaveda.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसक mfn. =prec. Ya1jn5. MBh. etc.

हिंसक mfn. tn. (only L. )a noxious animal , beast of prey

हिंसक mfn. an enemy

हिंसक mfn. a Brahman skilled in the magical texts of the अथर्व- वेद(See. हिंसा-कर्मन्).

"https://sa.wiktionary.org/w/index.php?title=हिंसक&oldid=271349" इत्यस्माद् प्रतिप्राप्तम्