हिंसन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसन¦ n. (-नं) Injuring, hurting, killing. E. हिसि to hurt, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसनम् [hiṃsanam] ना [nā], ना [हिंस्-ल्युट्] Striking, hurting, killing; वर्जयेत् ... प्राणिनां चैव हिंसनम् Ms.2.177;1.48; Y.1.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसन m. an enemy L.

हिंसन n. the act of hurting , injuring , killing , slaying Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=हिंसन&oldid=506384" इत्यस्माद् प्रतिप्राप्तम्