हिंसित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसितः, त्रि, (हिंस + क्तः ।) हिंसाप्राप्तः । यथा, -- “यस्तु भागवतान् दृष्ट्वा भूत्वा भागवतः शुचिः । अभ्युत्थानं न कुर्व्वोत अहं तेनापि हिंसितः ॥ यस्तु कन्यां पिता दत्त्वा न प्रयच्छति तां पुनः । अष्टी पितृगणास्तेन हिंसिता नात्र संशयः ॥” इति वाराहे ब्राह्मणदाक्षासूत्रनामाध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसित [hiṃsita], a. Injured, hurt. -तम् Injury, hurt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंसित mfn. hurt , injured , wounded , killed , destroyed AV. etc.

हिंसित n. injury , harm Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=हिंसित&oldid=271420" इत्यस्माद् प्रतिप्राप्तम्