हिंस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंस् [hiṃs], 1, 7 P., 1 U. (हिंसति, हिनस्ति, हिंसयति-ते, हिंसित)

To strike, hit.

To hurt, injure, harm; दीर्घौ बुद्धिमतो बाहू स ताभ्यां हन्ति हिंसितः Pt.1.37.

To afflict, torment; हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानिप इतो Māl.2.1.

To kill, slay, destroy completely; कीर्ति सूते दुष्कृतं या हिनस्ति U.5.31; R.8.45; न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् Bg.13.28; Bk.6.38;14.57;15.78.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंस् ( orig. Desid. of हन्) cl.1.7. P. ( Dha1tup. xxix , 19 ; xxxiv , 23 ) हिंसति, हिनस्ति(Ved. and ep. also A1. हिंसते, हिंस्ते; 2. sg. हिंसिfor हिनस्सिMBh. iii , 13269 ; pf. जिहिंस, सिम, जीहिंसीह्AV. ; aor. अहिंसीत्, हिंसीत्RV. etc. ; fut. हिंसितGr. ; हिंसिष्यति, तेBr. etc. ; inf. हिंसितुम्[Ved. also हिएसितोः] ib. ; ind.p. हिंसित्वाAV. Br. ; -हिंस्यMBh. ) , to injure , harm , wound , kill , destroy RV. etc. etc. : Pass. हिंस्यते( aor. अहिंसि) , to be injured or killed RV. (in अ-हिंस्यमान)etc. : Caus. or cl.10 P. ( Dha1tup. xxxiv , 23 ) हिंसयति( aor. अजिहिंसत्) , to injure , harm , kill , slay MBh. : Desid. जिहिंसिषति, to wish to injure etc. S3Br. : Intens , जेहिंस्यते, जेहिंस्तिGr.

हिंस् mfn. injuring , striking(See. सु-हिंस्).

"https://sa.wiktionary.org/w/index.php?title=हिंस्&oldid=271440" इत्यस्माद् प्रतिप्राप्तम्