हिक्किका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिक्किका [hikkikā] हिक्कितम् [hikkitam] हिक्का [hikkā], हिक्कितम् हिक्का 1 An indistinct sound.

Hiccough; शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः Mb.12.283. 55.

(हिक्का) An owl.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिक्किका f. hiccup MBh.

हिक्किका f. stertorous breathing Ka1tyS3r. Sch.

"https://sa.wiktionary.org/w/index.php?title=हिक्किका&oldid=271489" इत्यस्माद् प्रतिप्राप्तम्