हिक्क्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिक्क्¦ r. 1st cl. (हिक्कति-ते)
1. To sound inarticulately.
2. To hiccough. r. 10th cl. (हिक्कयते) To hurt or injure, to kill.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिक्क् [hikk], I. 1 U. (हिक्कति-ते, हिक्कित)

To make an indistinct or inarticulate sound.

To hiccough. -II. 1 Ā. (हिक्कयते) To hurt, injure, kill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिक्क् cl.1 P. A1. ( Dha1tup. xxi , 1 ) हिक्कति, ते( Gr. also pf. जिहिक्क, क्केetc. ) ,to hiccup (hiccough) , sob , make a spasmodic sound in the throat Pat. VarBr2S. Sus3r. : Caus. P. हिक्कयति( aor. अजिहिक्कत्) , to cause to hiccup Sus3r. ; ( A1. ) हिक्कयते, ate , to injure , kill Dha1tup. xxxiii , 12 ( v.l. हिक्क्for किष्क्).

"https://sa.wiktionary.org/w/index.php?title=हिक्क्&oldid=271498" इत्यस्माद् प्रतिप्राप्तम्