हिण्डन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिण्डनम्, क्ली, (हिण्ड + ल्युट् ।) भ्रमणम् । रतम् । इति मेदिनी ॥ लेखनम् इति विश्वः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिण्डन¦ न॰ हिडि--ल्युट्।

१ भ्रमणे

२ रमणे मेदि॰।

३ लेखनेच विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिण्डन¦ n. (-नं)
1. Wandering, roaming.
2. Copulation.
3. Writing. E. हिडि to go, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिण्डनम् [hiṇḍanam], [हिण्ड्-ल्युट्]

Wandering, roaming about.

Sexual intercourse.

Writing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिण्डन n. (only L. )wandering , roaming

हिण्डन n. sexual intercourse

हिण्डन n. writing.

"https://sa.wiktionary.org/w/index.php?title=हिण्डन&oldid=271679" इत्यस्माद् प्रतिप्राप्तम्