हिण्ड्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिण्ड् [hiṇḍ], 1 Ā. (हिण्डते, हिण्डित)

To go, wander, roam over.

To disregard, slight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिण्ड् cl.1 A1. ( Dha1tup. viii , 15 ) हिण्डते(only impf. अहिण्डन्तand pf. जिहिण्डे) , to go , move , wander or roam about(See. आ-and परिहिण्ड्); to disregard , slight Dha1tup.

"https://sa.wiktionary.org/w/index.php?title=हिण्ड्&oldid=271718" इत्यस्माद् प्रतिप्राप्तम्