हित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितम्, त्रि, (हि गतिप्रेरणे धा धारणे पुष्टौ वा + क्तः ।) पथ्यम् । गतम् । धृतम् । इति मेदिनी ॥ इष्टसाधनम् । इति मुग्धबोधटीकायां दुर्गा- दासः ॥ मङ्गलम् । यथा, -- “गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतो न यत् । सर्व्वसत्त्वहितार्थाय तत् पशोरिव चेष्टितम् ॥ अहितहितविचारशून्यबुद्धेः श्रुतिसमयैर्बहुभिर्विवर्जितस्य । उदरभरणमात्रतुष्टबुद्धेः पुरुष्लपशोः पशोश्च को विशेषः ॥” इति गारुडे ११५ अध्यायः ॥ मित्रम् । यथा, -- “हितसमरिपुसंज्ञा ये निसर्गे निरुक्ता अधिहितहितमध्यास्तेऽपि तत्कालमित्रैः ।” इति ज्योतिस्तत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हित¦ त्रि॰ धा--क्त हि--क्त वा।

१ गते

२ पथ्ये

३ इष्टसाधने

४ मङ्गले च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हित¦ mfn. (-तः-ता-तं)
1. Suitable, proper, fit, worthy, right, (generally with a dative.)
2. Gone, proceeded.
3. Held, taken, seized.
4. Put, placed.
5. Advantageous, profitable, salutary, wholesome.
6. (In medicine,) Proper, as diet or menstrua, suitable to the case or the medicines taken.
7. Friendly, affectionate, kind to, (often with a locative.)
8. Useful. m. (-तः)
1. A good, a benefit.
2. A benefactor, an adviser. n. (-तं)
1. An advantage.
2. Anything proper or suitable. f. (-ता) A causeway, a dike. E. धा to have or hold, क्त aff; or हि to go, &c., क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हित [hita], a. [धा-क्त, हि-क्त वा]

Put, laid, placed.

Held, taken.

Suitable, fit, proper, good (with dat.); गोभ्यो हितं गोहितम्.

Useful, advantageous.

Beneficial, advantageous, wholesome, salutary (said of words, diet &c.); हितं मनोहारि च दुर्लभं वचः Ki.1.4;14.63.

Friendly, kind, affectionate, well-disposed (generally with loc.); माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् H.1.35.

Sent, impelled.

Gone, proceeded.

Auspicious.-तः A friend, benefactor, friendly adviser; हितान्न यः संशृणुते स किंप्रभुः Ki.1.5; आपदामापतन्तीनां हितो$प्यायाति हेतु- ताम् H.1.28. -ता A causeway, dike; Ms.9.274.

N. of particular veins; हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात् पुरीततमभिप्रतिष्ठन्ते Bṛi. Up.2.1.19.

तम् Benefit, profit or advantage.

Anything proper or suitable.

Well-being, welfare, good. -Comp. -अनुबन्धिन् a. involving or causing welfare. -अन्वेषिन्, -अर्थिन् a. seeking another's welfare; स रामस्य हितान्वेषी त्वदर्थे हि स मावदत् Mb.3.28.56. -आशंसा congratulation. -इच्छा good will, good wishes. -इच्छु a. wishing well of, kindly disposed, a well-wisher. -उक्तिः f. salutary instruction, friendly or kind advice.

उपदेशः friendly advice, salutary instruction.

N. of a celebrated collection of tales ascribed to Viṣṇu-Śarman; श्रुतो हतोपदेशो$यं पाटवं संस्कृतोक्तिषु । वाचां सर्वत्र वैचित्र्यं नीतिविद्यां ददाति च ॥ H. Pr.2.-एषिन् a. desiring another's welfare, well-wisher, benevolent; विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं वा Ki. 13.6. -कर, -कर्तृ, -कृत्, -कारक a.

doing a kind act or service, friendly, favourable.

useful, rendering a service, serviceable; मूषिका गृहजाताप हन्तव्या साप- कारिणी । उपप्रदानैर्मार्जारो हितकृत् प्रार्थ्यते जनैः ॥ Pt.1.95.

beneficial, doing good; दग्धानां किल वह्निना हितकरः सेको$पि तस्योद्भवः Pt.1.371. (-रः) a friend, benefactor; नरपति- हितकर्ता द्वेष्यतां याति लोके Pt.1.131; पण्डितो$पि वरं शत्रुर्न मूर्खो हितकारकः 417. -काम a. desirous of befriending or benefiting; सुहृदां हितकामानां न करोतीह यो वचः Pt.1.315.-काम्या desire for another's welfare, goodwill. -कारिन्, -कृत् m. a benefactor. -पथ्य a. useful and salutary.-प्रणी m. a spy. -प्रवृत्त a. intent on the welfare of.-प्रेप्सु a. = हितकाम; यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति । स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥ Ms.5.46. -बुद्धि a. friendly-minded, a well-wisher. -वचनम्, -वाक्यम् friendly advice. -वादिन् m. a friendly counsellor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हित mfn. (for 2. See. p. 1298 , col. 2) sent , impelled , urged on , set in motion etc.

हित mfn. going , running , speeding RV. AV.

हित mf( आ)n. ( p.p. of 1. धाSee. धित; for 1. हितSee. p. 1297 , col. 2) put , placed , set , laid , laid upon , imposed , lying or situated or contained in( loc. ) RV. AV. Up.

हित mf( आ)n. set up , established , fixed (as a prize) RV.

हित mf( आ)n. planned , arranged (as a race or contest) ib.

हित mf( आ)n. prepared , made ready ib.

हित mf( आ)n. held , taken MW.

हित mf( आ)n. assigned to , destined for( dat. or gen. ) ib.

हित mf( आ)n. reckoned among( loc. ) TS.

हित mf( आ)n. constituted or appointed as( nom. ) RV.

हित mf( आ)n. given (as a name) AV.

हित mf( आ)n. beneficial , advantageous , salutary , wholesome , suitable , agreeing with (of ten , said of diet , regimen , medicines etc. ) , convenient , suitable , fit , agreeable to or for( dat. gen. loc. , or comp. ) RV. etc. etc.

हित mf( आ)n. well-disposed , favourable , friendly , affectionate , kind Mn. MBh. etc.

हित m. a friend , benefactor ib.

हित m. pl. N. of partic. veins or arteries S3Br. KaushUp. Ya1jn5.

हित n. (sg. or pl. )anything useful or salutary or suitable or proper , benefit , advantage , profit , service , good , welfare , good advice etc. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=हित&oldid=506389" इत्यस्माद् प्रतिप्राप्तम्