हितकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितकर¦ mfn. (-रः-री-रं) Friendly, kind, favourable. m. (-रः) A bene- factor. E. हित, कर who makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितकर/ हित--कर mfn. doing a service , furthering the interests of( gen. ) , favourable , useful , a benefactor R. VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=हितकर&oldid=506390" इत्यस्माद् प्रतिप्राप्तम्