सामग्री पर जाएँ

हितकाम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितकाम¦ mfn. (-मः-मा-मं) Wishing well to, kind or friendly to. E. हित, काम desire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितकाम/ हित--काम mfn. wishing well to , desirous of benefiting Pan5cat. Hit.

"https://sa.wiktionary.org/w/index.php?title=हितकाम&oldid=271732" इत्यस्माद् प्रतिप्राप्तम्