हितकारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितकारी, [न्] त्रि, (हितं करोतीति । कृ + णिनिः ।) मङ्गलकारकः । शुभकारकः । यथा, -- “लक्ष्मणेन च धर्म्मात्मन् ! भ्रात्रा तद्धितकारिणा । मातृभिर्भ्रातृसहितं पश्यामोऽद्य वयं नृप ! ॥” इति श्रीरामायणे उत्तरकाण्डे १ सर्गः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितकारिन्¦ त्रि॰ हितं करोति कृ--णिनि। शुभकाररे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितकारिन्/ हित--कारिन् mfn. id. (762886 रि-ता, f. ; 762886.1 रि-त्वn. ) A1past. R. Ra1jat. etc.

"https://sa.wiktionary.org/w/index.php?title=हितकारिन्&oldid=271747" इत्यस्माद् प्रतिप्राप्तम्