सामग्री पर जाएँ

हितैषिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितैषी, [न्] त्रि, (हितमिच्छतीति । इष + णिनिः ।) हितेच्छाकारी । यथा, बृहद्राज- मार्त्तण्डे । “यात्राविवाहब्रतबन्धवेश्म- प्रासादचूडाकरणं हितैषी । नष्टे भृगौ नोपदिशेन्नराणां देवप्रतिष्ठामपि कर्णवेधम् ॥” इति मलमासतत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितैषिन्¦ त्रि॰ हितमिच्छति इष--णिनि। हितेच्छा कारिणि स्त्रियां ङीप्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितैषिन्¦ mfn. (-षी-षिणी-षि) Wishing well to. E. हित, एषिन् who desires.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितैषिन्/ हितै mfn. well-wishing , desiring another's welfare(762926 षि-ताf. ) MBh. Pan5cat. Katha1s. Ja1takam.

"https://sa.wiktionary.org/w/index.php?title=हितैषिन्&oldid=271876" इत्यस्माद् प्रतिप्राप्तम्