हितोपदेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितोपदेशः, पुं, (हितानामुपदेशः ।) सत्परा- मर्शदानम् । यथा, महाभारते । १ । २ । १०१ । “हितोपदेशश्च पथि धर्म्मराजस्य धीमतः । विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया ॥” हितानामुपदेशो यत्र ।) विष्णुशर्म्मकृतमित्र- लाभसुहृद्भेदविग्रहसन्धिनामकथाचतुष्टयात्मक- नीतिशास्तम् । यथा, -- “सिद्धिः साध्ये सतामस्तु प्रसादात्तस्य धूर्जटेः । जाह्नवीफेनरेखेव यन्मूर्द्ध्नि शशिनः कला ॥ श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु । वाचां सर्व्वत्र वैचित्र्यं नीतिविद्यां ददाति च ॥” इति हितोपदेशप्रथमश्लोकद्वयम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितोपदेश¦ पु॰ हितस्य इष्टसाधनस्य उपदेशः।

१ हितस्यउपदेशे विष्णुशर्मकृते

२ नीतिग्रन्थभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितोपदेश¦ m. (-शः) Friendly or proper advice. E. हित proper, उपदेश advice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हितोपदेश/ हितो m. friendly advice , salutary instruction MBh. Pan5cat. etc.

हितोपदेश/ हितो m. N. of a popular collection of fables intermixed with didactic sentences and moral precepts (compiled by नारायण, and supposed to be narrated by a ब्रह्मन्named विष्णु-शर्मन्to some young princes ; it is chiefly founded on the पञ्च-तन्त्रSee. )

हितोपदेश/ हितो m. N. of two works on medicine.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HITOPADEŚA : A book written in Sanskrit on the basis of the Pañcatantra. It is a collection of forty- three stories, and twentyfive of the stories are found in the Pañcatantra. There is also not much difference in the stories, about the origin of the two books. The author of Hitopadeśa is considered to be one Nārāyaṇa Paṇḍita, a dependant of King Dhavalacandra. Of the manuscripts available of the book, the oldest one is dated 1373 A.D. It has been surmised that the book was written somewhere between the 10th and 12th centuries A.D.

There are four parts to the book called Mitralābha (gaining friends), Suhṛdbheda (creating dissensions between friends) Vigraha (separation) and Sandhi (union).


_______________________________
*8th word in left half of page 315 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हितोपदेश&oldid=441289" इत्यस्माद् प्रतिप्राप्तम्