हिन्दु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

हिन्दुः, पुं, (हीनं दूषयतीति । दुष + डुः । पृषोदरादित्वात् साधुः ।) जातिविशेषः । हि~दु इति भाषा ।

यथा, -- “पश्चिमाम्नायमन्त्रास्तु प्रोक्तः पारस्यभाषया । अष्टोत्तरशताशीतिर्येषां संसाधनात् कलौ ॥ पञ्च खानाः सप्त मौरा नव शाहा महाबलाः । हिन्दुधर्म्मप्रलोप्तारो जायन्ते चक्रवर्त्तिनः ॥ हीनञ्च दूषयत्येव हिन्दुरित्युच्यते प्रिये ! ॥ पूर्ब्बाम्नाये नवशतं षडशीतिः प्रकीर्त्तिताः । फिरङ्गभाषया मन्त्रास्तेषां संसाधनात् कलौ ॥ अधिपा मण्डलानाञ्च संग्रामेष्वपराजिताः । इंरेजा नव षट् पञ्च लण्ड्रजाश्चापि भाविनः ॥” इति मेरुतन्त्रे ३३ प्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिन्दु¦ पु॰ हीनं दषयति दुष + डु पृषो॰। जातिभेदे।
“पश्चिमाम्नायमन्त्रास्तु प्रोक्ताः पारखभाषया। अष्टो-त्तरशताशीतिर्येषां संसाधनात् कसौ। पञ्च खानाः सप्त-मीरा नव शाहा महाबलाः। हिन्दुधर्मप्रलोप्तारो जा-यन्वे चक्रवर्त्तिनः। हीनञ्च दूषयत्येव हिन्दुरित्युच्यतेप्रिये!। पूर्वाम्नाये नवशतं षडशीतिः प्रकीर्त्तिताः। फिरिङ्गभाषया मन्त्रास्तेषां संसाधनात् कलौ। अधिपामण्डलानाञ्च सग्रामेष्वपराजिताः। इरेजा नवषट्पञ्चलण्ड्रजाश्चापि भाविनः” मेरुतन्त्रे

२३ प्र॰। अप्रमाणमिदम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिन्दु¦ m. (-न्दुः) A particular caste, the Hindus. Prof. TA4RA4NA4TH thus defines this word in his Va4chaspatya:--हीनं दूषयति-दुष + डु पृषो० |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिन्दुः [hinduḥ], also हिन्दू. N. of the people of Hindusthan or Bhāratavarṣa. The name appears to have been derived from Sindhu, the name of the celebrated river where the Vedic Āryans recited their Vedic mantras. In the Avesta स् is pronounced as ह्; so सप्तसिन्धु was pronounced by the Persians as हप्तहिन्दु. The Bhaviṣya-Purāṇa speaks of हप्तहिन्दु. Here are a few references in a few Kośas and the Purāṇas: (1) The Kālikā-Purāṇa says, "कलिना बलिना नूनमधर्माकलिते कलौ । यवनैर्घोरमाक्रान्ता हिन्दवो विन्ध्यमाविशन् ॥" (2) The Merutantra of the 8th century A. D. "हिन्दुधर्मप्रलोप्तारो जायन्ते चक्रवर्तिनः । हीनं च दूषयत्येष हिन्दूरित्युच्यते प्रिये ॥" (3) The Rāmakośa"हिन्दुर्दुष्टो ना भवति नानार्यो न विदूषकः । सद्धर्मपालको विद्वान् श्रौतधर्मपरायणः ॥" (4) The Hemantakavikośa "हिन्दुर्हि नारायणादिदेवताभक्तः" (5) The Adbhutarūpakośa "हिन्दुर्हिन्दूश्च पुंसि द्वौ दुष्टानां च विघर्षणे ।" -Comp. -धर्मः the Hindu religion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिन्दु m. (fr. the Persian ?) a Hindu (more properly Hindo).

"https://sa.wiktionary.org/w/index.php?title=हिन्दु&oldid=508358" इत्यस्माद् प्रतिप्राप्तम्