हिमकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमकरः, पुं, (हिमः शीतलः करः किरणो यस्य ।) चन्द्रः । यथा, -- “दृशा द्राघीयस्या दरदरितनीलोत्पलरुचा दवीयांसं दीनं स्नपय कृपया मामपि शिवे ! । अनेनायं धन्यो भवति न च ते हानिरियता वने वा हर्म्म्ये वा समकरनिपातो हिमकरः ॥” इत्यानन्दलहरी ॥ कर्पूरः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमकर¦ पु॰ हिमः करः किरणो यस्य हिम करोतिनिषेवणात् कृ--अच् वा।

१ चन्द्रे

२ कर्पूरे च राजनि॰। हिमकिरणादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमकर¦ mfn. (-रः-री-रं) Frigorific, cold. m. (-रः)
1. The moon.
2. Camphor. E. हिम cold, and कर who makes, or a ray.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमकर/ हिम--कर mfn. causing or producing cold , cold W.

हिमकर/ हिम--कर m. the moon Hariv. Ka1v. Var. etc.

हिमकर/ हिम--कर m. camphor L.

"https://sa.wiktionary.org/w/index.php?title=हिमकर&oldid=506395" इत्यस्माद् प्रतिप्राप्तम्