हिमवत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमवान्, [त्] पुं, (हिममस्यास्तीति । हिम + मतुप् । मस्य वः ।) हिमालयपर्व्वतः । इत्य- मरः । २ । ३ । ३ ॥ तत्कन्या गङ्गा । यथा, -- “मङ्गा हिमवतो जज्ञे सर्व्वलोकैकपावनी । स्वयोगाग्निबलाद्देवी लेभे पुत्त्रीं महेश्वरीम् ॥” इति देवीपुराणे १२ अध्यायः ॥ हिमविशिष्टे, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमवत् पुं।

हिमवान्

समानार्थक:हिमवत्

2।3।3।1।1

हिमवान्निषधो विन्ध्यो माल्यवान्पारियात्रिकः। गन्धमादनमन्ये च हेमकूटादयो नगाः॥

जन्य : पार्वती

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमवत्¦ पु॰ हिमानि प्राचुर्य्येण सन्त्यस्य मतुप् मस्य कः। हिमालयपर्वते हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमवत्¦ mfn. (-वान्-वती-वत्) Cold, freezing, chilly, frosty. m. (-वान्) The Hima4laya range. E. हिम cold, and मतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमवत् [himavat], a. Snowy, icy, frosty. -m. The Himālaya mountain; राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा R.4.79; V.5.22. -Comp. -कुक्षिः a valley of the Himālaya.-पुरम् N. of Oṣadhiprastha, the capital of Himālaya; तत्प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम् Ku.6.33. -सुतः the Maināka mountain.

सुता Pārvatī.

the Ganges.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमवत्/ हिम--वत् mfn. having frost or snow , snowy , frosty , icy , snow-clad AV. R.

हिमवत्/ हिम--वत् mfn. exposing one's self to coldness or enduring it Baudh.

हिमवत्/ हिम--वत् m. a snowy mountain RV. AV.

हिमवत्/ हिम--वत् m. the हिमालय, AV. , etc. etc. ; कैलासL.

"https://sa.wiktionary.org/w/index.php?title=हिमवत्&oldid=506398" इत्यस्माद् प्रतिप्राप्तम्