हिमवालुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमवालुकः, पुं, (हिमस्य वालुका इव ।) कर्पूरः । इति राजनिर्घण्टः ॥ (पर्य्यायोऽस्य- यथा भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “पुंसि क्लीवेच कर्पूरः सिताभ्रो हिमवालुकः । घनसारश्चन्द्रसंज्ञः हिमनामापि सः स्मृतः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमवालुक/ हिम--वालुक m. camphor L.

"https://sa.wiktionary.org/w/index.php?title=हिमवालुक&oldid=272193" इत्यस्माद् प्रतिप्राप्तम्