हिमा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमा, स्त्री, (हिम + अर्श आद्यच् । टाप् ।) सूक्ष्मैला । रेणुका । भद्रमुस्ता । नागरमुस्ता । पृक्का । चणिका । इति राजनिर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमा [himā], 1 The cold season, winter.

Small cardamoms.

A kind of grass.

The fragrant drug and perfume called Reṇukā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमा f. (only with शत)the cold season , winter (also = " a year " ; See. वर्ष) RV. VS. AV.

हिमा f. ( हिमा) , night Naigh. i , 7

हिमा f. ( हिमा, only L. ), cardamoms

हिमा f. Cyperus Rotundus and another species

हिमा f. Trigonella Corniculata

हिमा f. a partic. drug(= रेणुका)

हिमा f. N. of दुर्गा

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Himā denotes ‘winter’ in the combination a ‘hundred winters’ in the Rigveda[१] and elsewhere.[२]

  1. i. 64, 14;
    ii. 33, 2;
    v. 54, 15;
    vi. 48, 8.
  2. Av. ii. 28, 4;
    xii. 2, 28;
    Taittirīya Saṃhitā, i. 6, 6, 3;
    Vājasaneyi Saṃhitā, ii. 27.
"https://sa.wiktionary.org/w/index.php?title=हिमा&oldid=475098" इत्यस्माद् प्रतिप्राप्तम्