हिमांशु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमांशुः, पुं, (हिमा अंशवो यस्य ।) चन्द्रः । इत्यमरः । १ । ३ । १३ ॥ (यथा, रघु । ५ । १६ । “पर्य्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥”) कर्पूरः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमांशु पुं।

चन्द्रः

समानार्थक:हिमांशु,चन्द्रमस्,चन्द्र,इन्दु,कुमुदबान्धव,विधु,सुधांशु,शुभ्रांशु,ओषधीश,निशापति,अब्ज,जैवातृक,सोम,ग्लौ,मृगाङ्क,कलानिधि,द्विजराज,शशधर,नक्षत्रेश,क्षपाकर,तमोनुद्,विरोचन,राजन्,हरि,तमोपह

1।3।13।2।1

अपिधानतिरोधानपिधानाच्छादनानि च। हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः॥

अवयव : चन्द्रस्य_षोडशांशः,खण्डमात्रम्,समाम्शः,ज्योत्स्ना,चिह्नम्

वैशिष्ट्यवत् : ज्योत्स्ना,नैर्मल्यम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमांशु¦ पु॰ हिमा अंशवोऽस्य।

१ चन्द्रे अमरः

२ कर्पूरे च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमांशु¦ m. (-शुः)
1. The moon.
2. Camphor. E. हिम cold, अंशु a ray.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमांशु/ हिमा m. " cool-rayed " , the moon , का. VarBr2S. etc.

हिमांशु/ हिमा m. camphor W.

"https://sa.wiktionary.org/w/index.php?title=हिमांशु&oldid=272274" इत्यस्माद् प्रतिप्राप्तम्