हिमाद्रि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमाद्रिः, पुं, (हिमप्रधानोऽद्रिः ।) हिमालय- पर्व्वतः । इति भूरिप्रयोगः ॥ (यथा, रघुः । ४ । ७९ । “परस्परेण विज्ञातस्तेषूपायनपाणिषु । राज्ञा हिमवतः सारो राज्ञः सारो हिमा- द्रिणा ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमाद्रि¦ m. (-द्रिः) The snowy range of mountains, skirting the north of India, the Imaus or Emodus. E. हिम cold, and अद्रि a mountain; also similar compounds, as हिमाचल, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमाद्रि/ हिमा m. the हिमा-लयmountain Ka1v. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=हिमाद्रि&oldid=272297" इत्यस्माद् प्रतिप्राप्तम्