हिमानी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमानी, स्त्री, (महद्धिममिति । “हिमारण्ययो- र्महत्त्वे ।” ४ । १ । ४९ । इत्यस्य वार्त्तिकोक्त्या ङीष् आनुक् च ।) हिमसंहतिः । इत्यमरः । १३ । १८ ॥ (यथा, राजतरङ्गिण्याम् । १ । १८० । “हिमान्यां बौद्धवाधाय पतन्त्यां प्रतिवत्सरम् । शीते दार्व्वाभिमारादो षण्मासान् पार्थिवो ऽवसत् ॥”) यावनालशर्करा । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमानी स्त्री।

हिमसमूहः

समानार्थक:हिमानी,हिमसंहति

1।3।18।2।3

अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्. प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः॥

अवयव : हिमम्

पदार्थ-विभागः : समूहः, द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमानी¦ स्त्री हिमानां संहतिः हिम + ङीप् आनुक् च। हिमसमूहे अमरः
“आगता वत जरेव हिमानी” उद्भट।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमानी¦ f. (-नी) Ice and snow. E. हिम cold, ङीष् aff., and आनुक् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमानी [himānī], 1 [महद् हिमम्, आनुक्] A mass or collection of snow, snow-drift; नगमुपरि हिमानीगौरमासाद्य जिष्णुः Ki.4.38; Bv.1.26.

A kind of sugar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमानी f. See. under हिम, p. 1298 , col. 3.

हिमानी f. a mass or collection of snow Ra1jat. Pa1rs3van. etc.

हिमानी f. = हिम-शर्कराL.

"https://sa.wiktionary.org/w/index.php?title=हिमानी&oldid=272318" इत्यस्माद् प्रतिप्राप्तम्