हिमाराति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमारातिः, पुं, (हिमस्य अरातिः ।) अग्निः । मूर्य्यः । इति मेदिनी ॥ चित्रकवृक्षः । अर्क- वृक्षः । इत्यमरे वह्निसंज्ञकार्काह्वशब्दयोर्दर्श- नात् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमाराति¦ पु॰

६ त॰।

१ सूर्य्ये

२ वह्नौ मेदि॰

३ अर्कवृक्षे

४ चित्रकवृक्षे च। [Page5428-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमाराति¦ m. (-तिः)
1. Fire.
2. The sun. E. हिम cold, अराति the enemy; also similar compounds, as हिमारि, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमाराति/ हिमा m. " enemy of cold " fire L.

हिमाराति/ हिमा m. the sun ib.

हिमाराति/ हिमा m. a kind of Plant(= चित्रक) MW.

हिमाराति/ हिमा m. another plant(= अर्क) ib.

"https://sa.wiktionary.org/w/index.php?title=हिमाराति&oldid=506405" इत्यस्माद् प्रतिप्राप्तम्