हिरण्यकशिपु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यकशिपुः, पुं, दैत्यविशेषः । स तु कश्यपस्य दित्यां पत्न्यां जातः । तस्य सहोदरः हिर- ण्याक्षः । तस्य भार्य्या कयाधुः । तस्य पुत्त्राः संह्रादः १ अनुह्रादः २ ह्रादः ३ प्रह्रादः ४ । कन्या सिंहिका । इति श्रीभागवतम् ॥ अपि च । “त्वया यौ निहतौ देव ! दानवौ मधुकैटभौ । अवतीर्णौ पुनर्दैत्यौ भूत्वा कश्यपनन्दनी । हिरण्यकशिपुश्चैव हिरण्याक्षो महासुरः ॥ सुदुर्जयोद्धतौ तौ तु पुनर्जातौ महाबलौ । पुलस्त्यस्य कुले देव ! राक्षसेन्द्रावरौ च तौ ॥ तयोलु पादविन्यासमसहन्ती जनार्दन ! । तवान्तिकमनुप्राप्ता दशास्यकुम्भकर्णयोः ॥” इति वह्निपुराणे वैश्रवणवरप्रदाननामाध्यायः ॥ तदुत्पत्त्यादि यथा, -- “दित्याः पुत्त्रद्वथं जज्ञे कश्यपादिति नः श्रुतम् । हिरण्याक्षश्च दुर्द्धर्षो हिरण्यकशिपुस्तथा ॥ कश्यपस्याश्रमोऽप्यासीत् पुण्ये वै पुष्करे पुरा । ऋषिभिर्देवताभिश्च गन्धर्व्वैरुपशोभितः ॥ आसनान्युपकॢप्तानि काञ्चनानि तु पञ्च वै । ऋषीणामृत्विजां ते वै उपविष्टा यथाक्रमात् ॥ होतुस्तत्रासनं यत्तु हविस्तत्राथ जुह्वतः । अन्तर्व्वत्नी दितिश्चैव पत्नी च समुपागता ॥ दशवर्षसहस्राणि गर्भस्तस्यामवर्त्तत । स तु गर्भो विनिःसृत्य मातुर्वै उदरात्तदा ॥ निषसादासने गर्भः कश्यपस्यापि सन्निधौ । तं दृष्ट्वा मुनयस्तस्य नामाकुर्व्वन्त तद्धितम् । हिरण्यकशिपुस्तस्मात् कर्म्मणानेन स स्मृतः । हिरण्याक्षोऽनुजस्तस्य सिंहिका च तथानुजा । राहोः सा जननी देवी विपचित्तेः परिग्रहः । हिरण्यकशिपुर्दैत्यश्चकार परमं तपः । ततो वर्षसहस्राणि निराहारो ह्यधःशिराः ॥ तं ब्रह्मा छन्दयामास दैत्यं तुष्टो वरेण तु । सर्व्वामरत्वं वव्रे स शस्त्रास्त्रैर्न दिवा निशि ॥ अहं सर्व्वं विनिर्जित्य सर्व्वदेवत्वमास्थितः । अणिमादिगुणैश्वर्य्यमेष मे दीयतां वरः ॥ तेनैवमुक्तो ब्रह्मा तु तस्मै दत्त्वा यथेप्सितम् । दत्त्वा चास्य सभां दिव्यां तत्रैवान्तरधीयत ॥ हिरण्यकशिपुर्दैत्यः श्लोकैर्गौतः पुरातनः ॥ राजा हिरण्यकशिपुर्दैत्यो यां यां निषेवते । तस्यां तस्यां नमश्चक्रुर्देवता ऋषिभिः सह ॥ एवं प्रभावो दैत्योऽभूत् हिरण्यकशिपुः पुरा ॥ स्वयमग्निश्च सूर्य्यश्च वायुरिन्द्रो जलं स्वयम् । भूत्वा चकार राज्यं स मन्वन्तरचतुर्दश ॥ तस्यासीत् नरसिंहस्तु गृत्युर्विष्णुः पुरा किल । नखैस्तेन विनिर्भिन्नो नार्द्रशुष्का नखाः स्मृताः ॥ हिरण्याक्षसुताः पञ्च विक्रान्ताः सुमहाबलाः । हिरण्यकशिपोः पुत्त्राश्चत्वारः सुमहाबलाः ॥ प्रह्रादः पूर्ब्बजस्तेषामनुह्रादस्तथैव च । संह्रादश्चैव ह्रादश्च ह्रादपुत्त्रान् शृणुष्व तान् ॥” इति वह्निपुराणे कश्यपीयप्रजामर्गनामाध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यकशिपु¦ पु॰ दैत्यविशेषे। स तु कश्यपात् दित्यां जातः
“दिप्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम्। हिर-ण्याक्षश्च दुद्धर्षो हिरण्यकशिपुस्तथा”
“हिरण्यकशिपुर्दैत्यश्चचार परमं तपः। ततो वर्षसहस्राणि निरा-हारो ह्यधःशिराः। तं ब्रह्मा छन्दयामास दैत्यंतुष्टो वरण तु। सर्वामरत्वं वव्रे स शस्त्रास्त्रेर्न दिवानिशम्। अहं सर्वं विनिजित्य सर्वदेवत्वमास्थितः। अणिमादिगुणैश्वर्य्यमेष मे दीयतां वरः। तेनैवमुक्तोब्रह्मा तु तस्मै दत्त्वा यथेप्सितम्। दत्त्वा चास्य सभांदिव्यां तत्रैवान्तरधीयत। हिरण्यकशिपुर्दैत्यः श्लोकै-र्गीतः पुरातनः। राजा हिरण्यकशिपुर्दैत्यो यां यांनिषेवते। तस्यां तस्यां नमश्चक्रुर्देवता ऋषिमिः सह।{??}प्रमावो दैत्योऽभूत् हिरण्यकशिपुः पुरा। स्वय-[Page5428-b+ 38] मग्निश्च चन्द्रश्च वायुरिन्द्रो जलं स्वयम्। भूत्वा चकारराज्यं स मन्वन्तरचतुर्दश। तस्यासीत् नरसिंहस्तुमृत्युर्विष्णुः पुरा किल। नखैस्तेन विनिर्भिन्नो नार्द्र-शुष्का नखाः स्मृताः” वह्निपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यकशिपु¦ m. (-पुः) A Daitya, the father of PRAHLA4DA, for whose destruction, VISHN4U, descended in the fourth or NARASINHA- Avata4r. E. हिरण्य gold, and कशिपु clothing, or food and clothing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यकशिपु/ हिरण्य--कशिपु m. a golden cushion or seat or clothing Br. La1t2y.

हिरण्यकशिपु/ हिरण्य--कशिपु mfn. having a -ggolden cushion or clothing AV.

हिरण्यकशिपु/ हिरण्य--कशिपु m. N. of a दैत्यking noted for impiety (he was son of कश्यपand दिति, and had obtained a boon from ब्रह्माthat he should not be slain by either god or man or animal ; hence he became all-powerful ; when , however , his pious son प्रह्लादpraised विष्णु, that god appeared out of a pillar in the form नर-सिंह, " half man , half lion " , and tore हिरण्य-कशिपुto pieces ; this was विष्णु's fourth अवतार; See. प्र-ह्लाद, नर-सिंह) MBh. Hariv. Pur. (See. IW. 328 ; 392 n. 2 )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of दिती and कश्यप: reduc- ed to subjection the three worlds with the लोकपालस्: secured heaven through his son प्रह्लाद. His queen was कयाधु; फलकम्:F1:  भा. III. १७. १८-19; IV. २१. ४७; VI. १८. ११-12; M. 6. 8, 9; Vi. I. १५. १४०.फलकम्:/F wanted to avenge his brother हिरण्याक्ष's death; फलकम्:F2:  भा. VIII. १९. 7-9.फलकम्:/F the six sons born of his Asura Yoni were carried off by योगमाया's effort. They were again born of देवकी and killed by Kamsa; फलकम्:F3:  Ib. X. ८५. ४६-49; Vi. V. 1. ७०.फलकम्:/F lust after more territory; फलकम्:F4:  भा. XII. 3. ११.फलकम्:/F in his previous birth an attendant of Hari. He was next born as रावण and after- wards Caidya. Destroyed the whole world by fire and by sword all friends of Hari for the killing of his brother, consol- ed his wife and sons pointing to the old saying that to die at the hands of an enemy leads one to heaven and cited the story of सुयज्ञ that it was no use to weep over the dead body. Then दिती set her mind on the truth; फलकम्:F5:  Ib. VII. 1. ३९-45; Ch. 2 (whole).फलकम्:/F हिरण्यकशिपु began austere penance in the Mandara hill and the fire of his penance spread far and wide and created fear in the Devas. ब्रह्मा paid a visit and saw हिरण्यकशिपु covered by an ant hill. Sprinkling divine waters, he woke him up to see the Lord on the Swan, and he praised His glory. He asked that (1) he might not meet with death at the hands of any being [page३-770+ ४३] created by ब्रह्मा; (2) might not meet with death inside or outside, by day or night, by any weapon not on earth or in sky, by men or beasts, gods or asuras; (3) he was to be without an equal; (4) he should possess undiminishing power (5) and be the one ruler of all creatures. फलकम्:F6:  Ib. I. Ch. 3 (whole): M. Chh. १६१-3.फलकम्:/F These were granted and हिरण्यकशिपु spread his sway on all the worlds and took up the seat of Indra. All gods except the Triad bowed to him; फलकम्:F7:  भा. VII. 4. 2, २८; M. ४७. ३५-59.फलकम्:/F father of four sons, chief of whom was प्रह्लाद whom he hated as he was a devotee of Hari. शुक्र's sons शण्ड and Marka were appointed to be his tutors to get a knowledge of Trivarga. This only increased प्रह्लाद's devotion. हिरण्यकशिपु put it to some inborn defect of the boy. Means to kill the child by wild beasts, poison, fire and water were of no avail. He was bound by noose and imprisoned; फलकम्:F8:  भा. VII. 4. २९-43; Ch. 5. (whole); M. १४६. २१; १५३. 6; Vi. I. १५. १४२; १७. 2-२९.फलकम्:/F when he was absent in Mandara hill Indra harassed his followers and captured his queen with प्रह्लाद. नारद asked him to release her, which he did. She was under the custody of the sage, praying to him for the birth of a good son; फलकम्:F9:  भा. VII. 7. 2-१६.फलकम्:/F in the course of his father's (कश्यप's) अश्वमेध sacrifice, the child हिरण्यकशिपु sat on one of the golden seats reserved for होतृ, and hence the name. Ruled for nearly (1/4) of the manvantara, got और्विमाया from Aurva to dispel; फलकम्:F१०:  Br. III. 5. 4-२९, ३४.फलकम्:/F तामशि- माया; फलकम्:F११:  M. १७५. २५, ६४-71; १७८. १० and १९.फलकम्:/F rivers, mountains, worlds, etc. shaken by him; फलकम्:F१२:  Ib. १६३. ५६-92.फलकम्:/F first of Daityas, killed by Narasimha whom he never considered as विष्णु; फलकम्:F१३:  Vi. IV. १४. ४६-7; १५. 1, 5.फलकम्:/F taken out by action of योगनिद्रा under orders from विष्णु. फलकम्:F१४:  Ib. V. 1. ७२-3.फलकम्:/F
(II)--father of दिव्या, wife of sage भृगु. Br. III. 1. ७४. [page३-771+ ३३]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HIRAṆYAKAŚIPU I : (See Hiraṇya).


_______________________________
*6th word in right half of page 314 (+offset) in original book.

HIRAṆYAKAŚIPU II : A dānava. He once shook Mount Meru and Śiva granted him welfare and pros- perity. (Anuśāsana Parva, Chapter 14, Verse 73).


_______________________________
*7th word in right half of page 314 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हिरण्यकशिपु&oldid=441307" इत्यस्माद् प्रतिप्राप्तम्