हिरण्यकशिपुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यकशिपुः, पुं, दैत्यविशेषः । स तु कश्यपस्य दित्यां पत्न्यां जातः । तस्य सहोदरः हिर- ण्याक्षः । तस्य भार्य्या कयाधुः । तस्य पुत्त्राः संह्रादः १ अनुह्रादः २ ह्रादः ३ प्रह्रादः ४ । कन्या सिंहिका । इति श्रीभागवतम् ॥ अपि च । “त्वया यौ निहतौ देव ! दानवौ मधुकैटभौ । अवतीर्णौ पुनर्दैत्यौ भूत्वा कश्यपनन्दनी । हिरण्यकशिपुश्चैव हिरण्याक्षो महासुरः ॥ सुदुर्जयोद्धतौ तौ तु पुनर्जातौ महाबलौ । पुलस्त्यस्य कुले देव ! राक्षसेन्द्रावरौ च तौ ॥ तयोलु पादविन्यासमसहन्ती जनार्दन ! । तवान्तिकमनुप्राप्ता दशास्यकुम्भकर्णयोः ॥” इति वह्निपुराणे वैश्रवणवरप्रदाननामाध्यायः ॥ तदुत्पत्त्यादि यथा, -- “दित्याः पुत्त्रद्वथं जज्ञे कश्यपादिति नः श्रुतम् । हिरण्याक्षश्च दुर्द्धर्षो हिरण्यकशिपुस्तथा ॥ कश्यपस्याश्रमोऽप्यासीत् पुण्ये वै पुष्करे पुरा । ऋषिभिर्देवताभिश्च गन्धर्व्वैरुपशोभितः ॥ आसनान्युपकॢप्तानि काञ्चनानि तु पञ्च वै । ऋषीणामृत्विजां ते वै उपविष्टा यथाक्रमात् ॥ होतुस्तत्रासनं यत्तु हविस्तत्राथ जुह्वतः । अन्तर्व्वत्नी दितिश्चैव पत्नी च समुपागता ॥ दशवर्षसहस्राणि गर्भस्तस्यामवर्त्तत । स तु गर्भो विनिःसृत्य मातुर्वै उदरात्तदा ॥ निषसादासने गर्भः कश्यपस्यापि सन्निधौ । तं दृष्ट्वा मुनयस्तस्य नामाकुर्व्वन्त तद्धितम् । हिरण्यकशिपुस्तस्मात् कर्म्मणानेन स स्मृतः । हिरण्याक्षोऽनुजस्तस्य सिंहिका च तथानुजा । राहोः सा जननी देवी विपचित्तेः परिग्रहः । हिरण्यकशिपुर्दैत्यश्चकार परमं तपः । ततो वर्षसहस्राणि निराहारो ह्यधःशिराः ॥ तं ब्रह्मा छन्दयामास दैत्यं तुष्टो वरेण तु । सर्व्वामरत्वं वव्रे स शस्त्रास्त्रैर्न दिवा निशि ॥ अहं सर्व्वं विनिर्जित्य सर्व्वदेवत्वमास्थितः । अणिमादिगुणैश्वर्य्यमेष मे दीयतां वरः ॥ तेनैवमुक्तो ब्रह्मा तु तस्मै दत्त्वा यथेप्सितम् । दत्त्वा चास्य सभां दिव्यां तत्रैवान्तरधीयत ॥ हिरण्यकशिपुर्दैत्यः श्लोकैर्गौतः पुरातनः ॥ राजा हिरण्यकशिपुर्दैत्यो यां यां निषेवते । तस्यां तस्यां नमश्चक्रुर्देवता ऋषिभिः सह ॥ एवं प्रभावो दैत्योऽभूत् हिरण्यकशिपुः पुरा ॥ स्वयमग्निश्च सूर्य्यश्च वायुरिन्द्रो जलं स्वयम् । भूत्वा चकार राज्यं स मन्वन्तरचतुर्दश ॥ तस्यासीत् नरसिंहस्तु गृत्युर्विष्णुः पुरा किल । नखैस्तेन विनिर्भिन्नो नार्द्रशुष्का नखाः स्मृताः ॥ हिरण्याक्षसुताः पञ्च विक्रान्ताः सुमहाबलाः । हिरण्यकशिपोः पुत्त्राश्चत्वारः सुमहाबलाः ॥ प्रह्रादः पूर्ब्बजस्तेषामनुह्रादस्तथैव च । संह्रादश्चैव ह्रादश्च ह्रादपुत्त्रान् शृणुष्व तान् ॥” इति वह्निपुराणे कश्यपीयप्रजामर्गनामाध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=हिरण्यकशिपुः&oldid=181427" इत्यस्माद् प्रतिप्राप्तम्