हिरण्यगर्भ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यगर्भः, (हिरण्यं हेममयाण्डं गर्भ उत्- पत्तिस्थानमस्य ।) ब्रह्मा । इत्यमरः । १ । १ । १६ ॥ हिरण्यं गर्भ उत्पत्तिस्थानमस्य हिरण्यस्य गर्भो भ्रूण इति वा हिरण्यगर्भः । एतस्याण्डं हिरण्य- वर्णमभवत् । तथा च स्मृतिः । “हिरण्यवर्ण्यवर्णमभवत्तदण्डमुदकेशयम् । तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भुरिति विश्रुतः ॥” इति । उपचारात् हिरण्यवर्णमण्डं हिरण्यम् । इति भरतः ॥ अन्यच्च । “हिरण्यगर्भोऽभूद्वद्ध्या तेन बुद्धिर्म्मता असौ ।” पादुकोपानहं छत्रं चामरासनभोजनम् । ग्रामं वा विषयं वापि यदन्यद्दयितं भवेत् ॥ अनेन विधिना यस्तु पुण्येऽह्नि विनिवेदयेत् । हिरण्यगर्भदानं स ब्रह्मलोके महीयते ॥ पुरेषु लोकपालानां प्रतिमन्वन्तरं वसेत् । कल्पकोटिशतं यावत् ब्रह्मलोके महीयते ॥ कलिकलुषविमुक्तः सेवितः सिद्धसंघै- रमरचमरमालावीज्यमानोऽप्सरोभिः । पितृशतमथ बन्धून् पुत्त्रपौत्त्रप्रपौत्त्रा- नपि नरकनिमग्नांस्तारयेदेक एव ॥ इति पठति य इत्थं यः शृणोतीह सम्यक् मधुमुररिपुलोके पूज्यते सोऽपि सिद्धैः । मतिमपि च जनानां यो ददाति प्रियार्थं विबुधपतिजनानां नायकः स्यादमोघम् ॥” इति मात्स्ये २७५ अध्यायः ॥ * ॥ विष्णुः । इति तस्य सहस्रनामस्तोत्रम् ॥ सूक्ष्म- शरीरसमष्ट्युपहितचैतन्यम् । तत्पर्य्यायः । प्राणात्मा २ सूत्रात्मा ३ । इति वेदान्तसारः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यगर्भ पुं।

ब्रह्मा

समानार्थक:ब्रह्मन्,आत्मभू,सुरज्येष्ठ,परमेष्ठिन्,पितामह,हिरण्यगर्भ,लोकेश,स्वयम्भू,चतुरानन,धातृ,अब्जयोनि,द्रुहिण,विरिञ्चि,कमलासन,स्रष्टृ,प्रजापति,वेधस्,विधातृ,विश्वसृज्,विधि,नाभिजन्मन्,अण्डज,पूर्व,निधन,कमलोद्भव,सदानन्द,रजोमूर्तिन्,सत्यक,हंसवाहन,क,आत्मन्,शम्भु

1।1।16।2।1

ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः। हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः॥

जन्य : सनत्कुमारः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यगर्भ¦ पु॰ हिरण्यं स्वर्णमयाण्डं गर्भ उत्पत्तिस्थान-मस्य।

१ चतुर्मुखे ब्रह्मणि तस्य हैमाण्डप्रभवत्वात्तथात्वम्
“तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिन् जज्ञेस्वयं ब्रह्मा सर्वलोकपितामहः” मनूक्तेः। तुलादिषोडष-महादानमध्ये दानार्थं स्वर्णादिना कल्पिते

२ हिरण्य-गर्भाख्ये पात्रे

२ उपचारात्तद्दाने

४ शालग्राममूर्त्तिभेदे चशालग्रामशब्दे दृश्यम्। तस्य दानधिश्च हेमा॰ दा॰ मत्स्यपु॰
“अथातः संप्रवक्ष्यामि महादानमनुत्तमम्। हेम्ना हिर-ण्यगर्भाख्यं महापातकनाशनम्। पुण्यं दिनमथा-साद्य तुलापुरुषदानवत्। ऋत्विग्मण्डपसम्भारभूषणा-च्छादनादिकम्। कुर्य्यादुपोषितस्तद्वल्लोकेशावाहन बुधः। पुण्याहवाचनं कृत्वा तद्वत् कृत्वाधिवासनम्”। अत्र दे-शकालवृद्धिश्राद्धशिवादिपूजाब्राह्मणवाचनगुरुऋत्विग्वर-णमधुपर्कदानकुण्डमण्डपवेदिसम्भारहोमाचिवासनादि-सर्वं हिरण्यगर्भादिपञ्चदशमहादानप्रकृतिमूतं मतस्यपु-राणोक्ततुलापुरुषटानविहितं वेदितव्यम्।
“ब्राह्मणैरा-नयेत् कुण्डं तपनीयमयं शुभम्। द्वासप्तत्यङ्गुलोच्छ्रायंहेमपङ्कजगर्भवत्। त्रिभागहीनविस्तारं प्रशस्तं मुरजा-कृति”। कुण्डमिति, हिरण्यगर्भाख्यं पात्रं, तपनीयमयं, स्वर्णमयं हेमपङ्कजम् तदेव नामिशब्दवाच्यं, त्रि-भानहीनविस्तारमिति, अष्टाचत्वारिंशदङ्गुलविस्तार-मित्यर्थः। मुरजाकृति, मृदङ्गाकृति। आज्यक्षीरा-तिपूरितमिति क्वचित्पाठः। तत्र घृतक्षीरे तुल्यपरिमाणे,यद्यपि चातिपूरितमित्युच्यते तथापि यजमानप्रवेशेनयथा तन्न वहिरुच्छसति तथा पूरणीयम्।
“दशान्त्राणिसरत्नानि दात्रं सूर्चीं तथैव च। हेमनालं सपिटकंबहिरादित्यसंयुतम्। तथैवावरणं नाभेरुपवीतञ्च काञ्च-नम्। पार्श्वतः स्थापयेत् तद्वद्धेमदण्डं कमण्डलुम्”। दशान्त्राणि, दशखण्डानि, अभ्राणोति क्वचित्पाठः। तानि काञ्चनानि अभ्राकारतया, अभ्राणीति। अभ्रंखनित्रभिति केचित्, रत्नानि पञ्च प्रसिद्धानि, सपिटकं,मञ्जूषान्वितं वहिरिति। हेमकुण्डाद् बाह्यप्रदेशे पार्श्वतः[Page5429-b+ 38] स्थापयेदित्यनेन सम्बन्धः। वह्निमास्करसंयुतमिति चपाठान्तरम्
“वह्निभास्करयोर्लक्षणं ब्रह्माण्डदाने वक्ष्यते। वह्निमाप्यपसंयुतमिति, वा पाठ तदा आप्यपः वरुणः”। तल्ल-क्षणमपि तत्रैव, नाभेरावरणमिति, नाभ्यावरणार्थं सौवर्णंवस्त्रं दात्रादीन्यपि सुवर्णमयान्येव कार्य्याणि।
“पद्मा-कारं बिधानं स्यात् समन्तादङ्गुलाधिकम्। मुक्तावली-समोपेतं पद्मरागदलान्वितम्। तिलद्रोणोपरिगतं वेदी-मध्ये ततोऽर्चयेत्”। द्रोणः परिभाषायां व्याख्यातः। इह खलु हिरण्यगर्भनिर्माणसुवर्णपरिमाणस्यानाम्ना-नात् यावता यजमानस्य प्रवेशावारणोपायिकं कुण्डंभवति तावता घटनीयं, तच्च वेदिकामध्ये लिखितचक्र-स्योपरि तिलद्रोणं निधाय तदुपरि संस्थाप्य पूजयेत्। अथ तुलापुरुषदानतदधिवासनदिनादन्येद्युर्ब्राह्मणवाचर्नविधाय पूर्णाहुतिप्रभृतिकमंशेषसमाप्तिं कुर्य्यात्। ततश्चकुण्डसमीपवर्त्तिकलशजलैः पूर्ववदभिषेकः, तदुच्यते।
“ततो मङ्गलशब्देन ब्रह्मघाषरवेण च। सर्वौषध्योदक-स्रानं स्नापितो वेदपुङ्गवैः”। सर्वौषध्यः, व्याख्याताः,
“शुक्लमाल्याम्बरधरः सर्वामरणभूषितः। इममुच्चारये-न्मन्त्रं गृहीतकुसुमाञ्जलिः। नमो हिरण्यगर्भाय हि-रण्यकवचाय च। सप्तलोकमुराध्यक्ष! जगद्धात्रे नमोनमः। भूर्लोकप्रमुखा लोकास्तव गर्भे व्यवस्थिताः। ब्रह्मा-दयस्तथा देवा नमस्ते विश्वधारिणे। नमस्ते भुवना-धार! नमस्ते मुवनाश्रय!। नमो हिरण्यगर्भाय गर्भेयस्य पितामहः। यतस्त्वमेव भूतात्मा भूतेमूते व्यव-स्थितः। तस्मात् मामुद्धराशेषदुःखसंसारसागरात्। एवमामन्त्र्य तन्मध्यमाविश्यास्त उदङ्मुखः। मुष्टिभ्यांपरिसंगृह्य धर्मराजचतुर्मुखो। जानुमध्ये शिरः कृत्वातिष्ठेदुच्छासपञ्चकम्”। धर्मराजोऽत्र सुवर्णमयः, तल्ल-क्षणञ्च तुलापुरुषेऽभिहितं चतुर्मुखोऽपि सौवर्णः, तल्ल-क्षणं ब्रह्माण्डदाने वक्ष्यते। तत्र दक्षिणमुष्टौ धर्मराजः,वाममुष्टौ चतुर्मुख इति।
“गर्भाधानं पुंसवनं सीमन्ती-न्नयनं तथा। कुर्य्युर्हिरण्यगर्भस्य ततस्ते द्विजपङ्गवाः”। अनवलोकनमप्यत्र विज्ञेयं, एतेषु, गर्भादानादिषु वक्ष्य-माणेषु जातकर्मादिषु, मन्त्रयुक्तमनुध्यानमात्रमाचरणीयम्
“गीतमङ्गलघाषेण गुरुं सन्तोषयेत् ततः। जात-कर्मादिकाः कुर्य्यात् क्रियाः षोडश चापराः”। ताश्चा-भिधीयन्ते। जातकर्म

१ नामकरणं

२ निष्क्रमणं

३ अन्न-प्राशनं

४ चूडाकर्म

५ उपनयनं

६ प्राजापत्यम्

७ ऐन्दं[Page5430-a+ 38] आम्नेयं

९ सोम्यं

१० इति चत्वारि

४ वेदव्रतानि गोदानं

१५ केशःन्त

१६ श्चेति द्वादश, पूर्वाश्चतस्व इत्युभवेषु षोडशत्वम्।
“मूर्त्त्या दकञ्च गुरवे दत्त्वा मन्त्र भम जपेत्। नमोहिरयटगर्भाय विश्वगर्भाय ते नमः। चराचरस्य जगतोगृहभूताय वै नमः। मन्त्रोऽयं जनितः पूर्वं मर्त्त्यधर्मा-द्विजोत्तमः। त्वद्गर्भसम्भवादेष दिव्यदेहो भवाम्यहम्। चतुर्मः कंलशैर्भूयस्ततस्ते द्वजपुङ्गवाः। स्नानं कुर्य्युःप्रसन्नाश्च सर्वाभरणभूषिताः”। कलशैः कुण्डसमीप-स्थितैरेव, स्नानं कुर्युयंजमानस्येति शेषः
“देवस्यत्वेतिशन्त्रेण स्थितस्य कनकासने। अद्य जातस्य तेऽङ्गानिअभिषेक्ष्यामहे वयम्। दिव्येनानेन वपुपा चिरञ्जीवसुखोभव। ततो हिरण्यगर्भं तं तेभ्यो दद्याद्विचक्षणः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यगर्भ¦ m. (-र्भः)
1. BRAHMA
4.
2. VISHN4U.
3. The soul invested by the subtile body, “सूक्ष्मशरीर”। E. हिरण्य gold, गर्भ embryo; or the mundane egg floating on the water at creation, of that metal, or of similar colour, from which the deity issued, according to some legends.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यगर्भ/ हिरण्य--गर्भ m. a golden fetus Cat.

हिरण्यगर्भ/ हिरण्य--गर्भ m. N. of ब्रह्मा(so called as born from a golden egg formed out of the seed deposited in the waters when they were produced as the first creation of the Self-existent ; according to Mn. i , 9 , this seed became a golden egg , resplendent as the sun , in which the Self-existent ब्रह्मwas born as ब्रह्माthe Creator , who is therefore regarded as a manifestation of the Self-existent RV. x , 121 ) RV. AV. S3Br. etc. (See. RTL. 14 etc. )

हिरण्यगर्भ/ हिरण्य--गर्भ m. N. of the author of the hymn ऋग्वेदx , 121 (having the patr. प्राजापत्य) Anukr.

हिरण्यगर्भ/ हिरण्य--गर्भ m. of a वेदान्तteacher Tattvas.

हिरण्यगर्भ/ हिरण्य--गर्भ m. of various other persons Cat.

हिरण्यगर्भ/ हिरण्य--गर्भ m. of विष्णुMBh.

हिरण्यगर्भ/ हिरण्य--गर्भ m. of a flamingo Hit.

हिरण्यगर्भ/ हिरण्य--गर्भ m. (in phil. ) the soul invested with the सूक्ष्म-शरीरor subtle body(= सूत्रा-त्मन्, प्रा-णा-त्मन्) Veda7ntas.

हिरण्यगर्भ/ हिरण्य--गर्भ n. (prob.)N. of a लिङ्गib.

हिरण्यगर्भ/ हिरण्य--गर्भ mfn. relating to हिरण्य-गर्भor ब्रह्मा. IndSt.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--is ब्रह्मा. Br. III. 1. ३५; ६५. २३.
(II)--is वासुदेव; फलकम्:F1:  Vi. VI. 7. ५६.फलकम्:/F as the author of योगशास्त्र. फलकम्:F2:  Ib. II. १३. ४४.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HIRAṆYAGARBHA : A synonym of Śrī Kṛṣṇa. (Śānti Parva, Chapter 342, Verse 96).


_______________________________
*4th word in right half of page 314 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हिरण्यगर्भ&oldid=441309" इत्यस्माद् प्रतिप्राप्तम्