हिरण्यवती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यवती/ हिरण्य--वती f. ( अती)N. of उज्जयिनीin the third age Katha1s.

हिरण्यवती/ हिरण्य--वती f. of a river Buddh.

हिरण्यवती/ हिरण्य--वती f. of various women Katha1s. Cat.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यवती स्त्री.
(हिरण्य + मतुप् + ङीप्) ‘हिरण्य’ शब्द से युक्त एक ऋचा, अर्थात् ‘हिरण्यवर्णाः शुचयः पावकाः’ आदि, श्रौ.को. (सं.) II.534, मार्जन (साफ करने) के लिए प्रयुक्त।

"https://sa.wiktionary.org/w/index.php?title=हिरण्यवती&oldid=481153" इत्यस्माद् प्रतिप्राप्तम्