हिरण्याक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्याक्षः, पुं, (हिरण्यवत् पीते अक्षिणी यस्य । अच् समासे ।) आद्यदैत्यविशेषः । स च दितिगर्भे कश्यपाज्जातः वराहरूपिविष्णुना हतः । यथा, -- “दितिस्तु भर्त्तुरादेशादपत्यपरिशङ्किनी । पूर्णे वर्षशते साध्वी पुत्त्रौ प्रसुषुवे यमौ ॥ प्रजापतिर्नाम तयोरकार्षीत् यः प्राक् स्वदेहात् यमयोरजायत । तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमसूत साग्रतः ॥” इति श्रीभागवते ३ स्कन्धे १७ । २ ; १८ ॥ “हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा । हिरण्याक्षो धरोद्धारे बिभ्रता शौकरं वपुः ॥” इति तत्रैव ७ स्कन्धे १ अध्याये ४० श्लोकः ॥ अपिच । “तेजस्वी नाम वै शक्रो हिरण्याक्षो रिपुः स्मृतः । हतो वराहरूपेण हिरण्याक्षोऽथ विष्णुना ॥” इति गारुडे । ८७ । ३० ॥ (पीठस्थानविशेषः । यथा, देवीभागवते । ७ । ३० । ६४ । “उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्- पला ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्याक्ष¦ पु॰ कश्यपस्य पुत्रे दैत्यभेदे। हिरण्यकशिपुशब्देदृश्यम्। स च वराहरूपेण विष्णुना हतः।
“हतोहिरण्यकशिपुःहरिणा सिंहरूपिणा। हिरण्याक्षोधर द्धारे बिभ्रता शौकरं वपुः” भाग॰



१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्याक्ष¦ m. (-क्षः) The name of a demon, killed by VISHN4U. E. हिरण्य, and अक्ष for अक्षि the eye. [Page834-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्याक्ष/ हिरण्या mfn. golden-eyed RV. TA1r.

हिरण्याक्ष/ हिरण्या m. N. of a noted दैत्य(twin brother of हिरण्य-कशिपु, and killed by विष्णु, in his third or वर्षअवतार) MBh. Hariv. Pur. ( IW. 327 )

हिरण्याक्ष/ हिरण्या m. N. of सवितृRV.

हिरण्याक्ष/ हिरण्या m. of a ऋषिand various other men MBh. Hariv. etc.

हिरण्याक्ष/ हिरण्या m. of a place Cat.

हिरण्याक्ष/ हिरण्या m. pl. N. of a family Hariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of कश्यप and दिती and an आदी- daitya who died in fight with विष्णु; a brother of हिरण्य- कशिपु. Sought fight in heaven, entered the ocean and called upon वरुण to fight. Entered रसातल in search of Hari and seeing वराह--Hari remarked that it was a forest beast. A mad fight ensued when he put an end to him. It was sandhya with abhijit yoga, unfavourable to the enemy; फलकम्:F1:  भा. III. १७. १८-31; Chh. १८ and १९ (whole); III. १४. 2-3; VI. १८. ११; M. 6. 8; Vi. I. १५. १४०; वा. ६७. ५९, ६७.फलकम्:/F lust of, for more territory; फलकम्:F2:  भा. XII. 3. ११.फलकम्:/F married उपदानवी; फलकम्:F3:  Ib. VI. 6. ३४.फलकम्:/F in the next birth he was कुम्भकर्ण, and in the succeeding one Danta- vaktra. A person of much valour and heroism, defeated by Hari with difficulty; फलकम्:F4:  Ib. VII. 1. ३९-45; १९. 5-6.फलकम्:/F father of शम्बर, शकुनि, कालनाभ, महानाभ, उलूक and भूतसन्तापन; फलकम्:F5:  Br. II. १९. १३; २०. ३६; III. 5. 4-5, १२-32; ७२. ७७; M. 6. १४.फलकम्:/F killed by वराह- विष्णु at the Sumana hill of the शकद्वीप. फलकम्:F6:  Ib. ४७. ४७; १२२. १६; १५३. 6; २५०. ५७.फलकम्:/F
(II)--a son of शूरभूमी and स्यामक. भा. IX. २४. ४२.
(III)--a son of देवजानी an यक्ष. Br. III. 7. १३०.
(IV)--a son of मणिवर, killed by the boar. वा. ४९. ११; ६९. १६१; ९७. ७८.
(V)--an Asura of the V tala or महातल. वा. ५०. ३५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HIRAṆYĀKṢA I : A brother of Hiraṇyakaśipu. (See Hiraṇya).


_______________________________
*8th word in right half of page 314 (+offset) in original book.

HIRAṆYĀKṢA II : One of the sons of Viśvāmitra, who was a Brahmavādin. (Anuśāsana Parva. Chapter 4, Verse 57).


_______________________________
*9th word in right half of page 314 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हिरण्याक्ष&oldid=441333" इत्यस्माद् प्रतिप्राप्तम्